SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक , मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक चूणौं । [१५...] गाथा ||३३५३९८|| k% श्रीदश-14 आसुकोहो पुणा तक्षणमेव अक्कोसह आहणति बा, 'सब्यसो तं न भासेज्जा, भासं अहिअगामिणि' ति, सध्यसो नाम कार्यवाग्मवैकालिक सव्वकालं सब्यावत्थासु, अहितगामिणि भास ण भासेज्जा, अहियगामिणी नाम इहलोगपरलोगमाहितगामिणी । इदाणिं भासणो- नोप्रणिधिः वायो भवति- बिटु मितं ॥ ३८३ ।। सिलोगो, दि8 नाम जे चक्खुणा सयं उवलद्धं, मितं दुविह-सइओ परिमाणी य, सदओ। ८ आचार अणउब्वं उच्चारिज्जमाणं मितं, परिमाणओ कज्जमेनं उच्चारिज्जमाणं मितं, असंदिद्धं णाम निस्संकिर्य, पड्डप्पन णाम प्रणिधौ ६ सरवंजणपयादीहिं उबवे, वियंजितं णाम वियंजितंति वा तत्थंति वा एगहा, अजंपिरं नाम जं नो अलग्गविलग्ग, अणुम्विग्ग ॥२८९॥ ४ नाम अवलं अभीयं, भासा पसिद्धा. णिसिरे णाम भासतित्ति बुत्वं भवति, अत्तवं नाम अचवंति वा विनवंति वा एगट्ठा, एस वइपणिधी अविसेसेण भणिता, इमा सपक्खे भण्णइत्ति-'आयारपन्नत्तिधरं ॥ ३८४ ॥ सिलोगो, 'आयारपन्नत्तिधरं' ति आयारधरो इस्थिपुरिसणपुंसगलिंगाणि जाणइ, अधिज्जियगहणेण अधिज्जमाणस्स बयणखलणा पायसो भवइ, अधिज्जिए पुण निरवसेसे दिहिवाए सवपयोयजाणवत्तणेण अप्पमत्तणेण य चतिविक्खलियमेव नस्थि, सबवयोगतवियाणया असहमवि | सई कुज्जा, वायविक्खलिय नाम विविधमनेगप्पगारं वदणं खलियं भण्णइ, जहा घडं आणेहित्ति (भाणियब्ने घर्ड आणमित्ति)। भणिय, पुष्वाभिहाणं वा पच्छा उच्चारयइ, जहा सोमसम्मोत्ति भणियन्वे सम्मसोमोत्ति भणियं च, एवमादि वायविक्खलियं नाऊण न त उवहसे मुणिति, जा आयारपनातिधरा दिद्विवायमधिज्जगा य भाणियब्वे स्खलंति किमंग पुण सेसगा। किंच- IN ॥२८९॥ 'नक्खत्तं सुमिण' ॥ ३८५ ॥ सिलोगो, गिहत्थाण पुच्छमाणाण णो णक्खचं कहेज्जा, जहा चंदिमा अज्ज अमुकेण णक्खत्वे| ण जुत्ताोत्त, अहातचे पदाणे चिंता, सुमिणे अव्यत्तदंसणे, एतेसिं सुमिणादीणं विवागं फलं च, जोगो जहा ' दो घयपला मधु दीप अनुक्रम [३५१४१४] 82-5646% [302]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy