________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
||३३५
३९८||
दीप
अनुक्रम [३५१
१४]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य|+चूर्णिः)
अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [ ३३५ - ३९८/३५१- ४१४] निर्युक्तिः [ २९५-३१० / २९३-३०८ ], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूण.
८ आचार
प्रणिधीः
॥२८८॥
हत्थो पायो कायो य पसिद्धा, ते हत्था पाया काया पणिहाय 'जिदिए' त्ति, पणिहाय णाम इत्थेहिं इत्थवट्टगादीणि अकरं पाएहिं पसारणादीणि अकुष्यंतो कारण सासणगार्दाणि अकुर्व्वतो, जियाणि इंदियाणि जेण सो जिईदिओ, अल्लीणो नाम ईसिलीणो अल्लीणो णातिदूरत्थो ण या अच्चासण्णो, गुत्तो णाम मणसा असोभर्ण संकष्पं वज्जयंतो वायाए कज्जमेतं भासतो, णिसीएज्जा णाम उवविसेज्जति, सकासे नाम समीवे, गुरु पसिद्धो, मुणित्ति वा णाणित्ति वा एगट्ठा। किंच 'न पक्खओ न पुर ओ०' || ३८० सिलोगो, णकारी पडिसेद्दे वट्टह, पक्खओ नाम पासओ, पासओ चिमाणस्स इमे दोसा भवति, तं० कचसमं भासमाणस्स सहा पोग्गला कर्म अणुपविसंति, तेसिं च कण्पणं अणुपविसमाणेहिं अणेगता भवइ, एवमादि, तहा पुरओऽवि न वढ्इ, पुरओ नाम अग्गओ, तत्थवि अविणओ वेदमाणा च बन्धाओं एवमादि दोसा भवतिचिकाऊण पुरओ गुरूण नवि चिज्जत्ति, 'व कच्चाण' किच्चा आयरिया तेसिपि पिट्ठओ न चिट्ठणादणि कुज्जा, तत्थ अविणयदोसा भवेतित्ति, 'ण य ऊरुं समासिज्जा' णाम ऊरुगं ऊरुस्स उवरिं काऊण ण गुरुसगासं चिट्ठेज्जन्ति, तत्थवि अविणदोसा भवतित्ति, कायपणिधी गया। इदाणिं वायाए पणिधी भण्णइ- अपुच्छिओ न भासेज्जा०' || ३८१ ॥ सिलोगो, 'अपुच्छिओ' णिकारणे ण भासेज्जा, भासमाणस्स अंतरा भासं ण कुज्जा, जहा जं एवं ते भणितं एयं न, एवं 'पिडिमंसं ण खाएज्जा', जं परंमुहस्स अवबोलिज्ज तं तस्स विडिमंसभक्खणं भवद्द, तहा- 'मायामांसं विवज्जए' मायाए सह मोसं भायामोसं, न मायामंतरेण मोसं भासह, कई ?, पुचि मासं कुडिलीकरे पच्छा भासह, अहवा जं मायासहिये मोर्स तं विवज्जए, जं पुण इतरहा भासेज्जा, जदा जं एवं ते भणितं एवं न, एवं पिडिमसाण अह अप्पत्तियआसुकोवाण को पतिविसेसो ?, भण्णह- अप्पत्तियं० ॥ ३८२ ॥ सिलोगो, अप्पत्तियमेव
[301]
कार्यवाग्मनोप्रणिधिः
॥२८८॥