________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत सूत्रांक
[१५...]
गाथा ||३३५३९८||
श्रीदन-रालयं णाम अट्ठारससीलंगसहस्साणि, तेसु समयं उज्जुत्तो भवेज्जा, 'कुम्मोव्व अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसं-भिमणधर्म वैकालिक जमंमि' ति, जहा कुम्मो सए सरीरे अंगाणि गोवेऊण चिट्ठा, कारणेवि सणियमेव पसारेइ, तहा साहवि अल्लीणपलीणगुचो
चूर्णी परकमेज्जा तवसंजमंमित्ति, आइ-आलीणाणं पलीणाणं को पइविससो ?, मण्णइ, ईसि लीणाणि आलीणाणि, अच्चत्थलीणाणि | ८ आचार- पलीणाणित्ति, किंच-गिई च न बहुमन्निज्जा.' ॥ ३७६ ।। सिलोगो, णि च न बहुमन्निज्ज' ति बहुमनिज्जा नाम
नो पकामसायी भवेज्जा, तहा 'सप्पहासं विवज्जए ' सप्पहासो नाम अतीव पहासो सप्पहासो, परवादिउ«सणादिकारणे लाजइ इसज्जा तहावि सप्पहास विवज्जए, तहा-'मिहोकहाहि न रमे' तिमिहोकहाओ रहसियकहाओ भणति, ताओ
इस्थिसंबद्धाओ वा होज्जा अण्णाओ वा भत्चदेसकहादियायो तासु ण रमेज्जा, अज्झयणमि रओ सया' अज्झयणं सज्झाओ भण्णइ, तंमि सझाए सदा रतो भबिज्जत्ति, 'जोगं च समणधम्ममि० ।। ३७७ ॥ सिलोगो, जोगा विविहो तस्स जत्तत्थि दसविहे समणधम्मे उपयोगो तत्थ जुजेज्जा । इदाणि समणधम्मफलोवदरिसणस्थमिदमुच्यते- जुत्तो अ समणधम्ममि'
ति, जुत्तो दसविधे समणधम्मे साहू। इहलोइयं परलोइयं अत्थं अणुत्तरं णाम अणुत्तरति अणुत्तमंति वा एगट्ठा, तं च फलमिद्रा मेण भण्णाइ, तं०--'इहलोगपारत्तहि ॥ ३७८ ॥ सिलोगई, इहलोमपरलोइयं सुहनिवई फलं पावइ सो, जेण सुगतिमरण || भवतित्ति, किंच-'बहुस्सुयं पज्जुवासिज्जा० ॥ ३७८ ॥ सिलोगपच्छद्ध, बहुमुयगहणेणं आयरियउचज्शायादीयाण
॥२८॥ गहणं, एवंविहं बहुस्सुर्य पज्जुबासेज्जा, पज्जुवासमाणो य अत्यविणिच्छय पुच्छिज्जा, विणिच्छओ णाम विणिच्छओत्ति वा अवितभावोत्ति वा एगढ़, सो य पज्जुवासणोवायो इमो, तं०-'इत्थं पायं च०॥ ३७९ ॥ सिलोगो,
दीप अनुक्रम [३५१४१४]
... अत्र श्रमणधर्मस्य फलम् वर्णयते
[300]