SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक , मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१५...] गाथा ||३३५३९८|| श्रीदश-18/ णरतस्स.' ॥३९॥ सिलोगो, सझाओ व सज्झाणं तमि रतस्स, अहवा साझाए य झाणे य समायझाणे य रयस्स-13 वकालका चि, 'ताइणो' तायतीति ताया तस्स ताइणोत्ति, अपावो भावो जस्स सो अपावभावो तस्स अपावभावस्सत्ति, तबो चारस-1 प्रणिधेः चूणी विहो तंमि रतस्स गहणं, सिात साहुणो निदेसो, मलंति वा पार्वति वा एगट्टा, पुचि कयं पुरेकयं तस्स पिहियासवस्स नवं ण रह उवचिज्जइ, पुरेकडं विमुज्झइ, 'समीरियं कप्पमलं व जोइणा' (जहा रुपमलं जोइणा) समीरिअं भवा, तस्थ जोती| प्रणिधौ दि अगणी भण्णइ, समीरियं नाम सामं, अगणी मलावकरिसणसमत्थेण ताव तं ' से तारिसं' (स) ॥३९८॥ सिलोगो, सेत्ति ॥२९४012 साधुणो निसो, तारिसी जो दाणिं हेडा तवसंजमादिजुत्तप्पा भणिओ, दुक्खं सारीरं पा सहतीति दुस्खसहे, सोतादीणि | जियाणि इंदियाणि जेण सो जिइंदिए, सुतं दुवालसंग गणिपिडर्ग तेण जुत्तेण, तस्स ममत्तं कत्थ भवतीति अतोऽममे अकिंचणे, किंचणं चउम्बिधं तं०-णाम० ठवण. दब्ब० भाव. मेदात्, तत्थ दबकिंचणं हिरण्णादि, भावकिंचणं मिच्छत्सअविरतीमादि, मात दग्वकिंचर्ण भावकिंचणं च जस्स पत्थि सो अकिंधणो, एवंगुणजुत्तो साह विमुच पुथ्वकडेण कम्मुणत्ति, अविधेण ला कम्गुणा विसेसेण मुच्चा विमुच्चद । कह , जहा- 'कसिणभपुडावगमे व चंदिमि' ति कसिणाणं अम्भाणं पुढं कसिणभ-11 पुढं कसिणम्भपुडमुफो जहा सरए ससी सोभति सोऽवि कम्ममेहपुडावग्गमे विरायतित्ति, बेमि नाम तीर्थंकरोवदेशात् सुधम्में13 स्वामिन उपदेशाच प्रीमि, न स्वाभिप्रायेणेति । इयाणि गया-'णायंमि गिीण्हयब्वे अगिहियव्यंमि नेप अत्थंमि । जइतब्वमेव इइ ॥२९॥ &ाजो उवएसो सो णयो नाम ॥१॥ सम्वेसिपि नयाण बहुविवत्तथ्वयं निसामेत्ता। तं सवनयविसुद्धो, जे चरणगुणढिओसाहू ॥२॥ इति दशवकालिकचूर्णी आचारप्रणिध्यध्यनचूर्णी सम्मत्ता। SHORTAINABALIGAR दीप अनुक्रम [३५१४१४] अध्ययनं -८- परिसमाप्तं [307]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy