________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
चूणा
[१५...]
गाथा ||३३५३९८||
श्रीदश-15पुरत्थाय अणुदिते , 'आहारमाइयं सव्वं मणसावि ण पत्थए' जहा कहमेवंविहं आहारं लब्भए?, किमंग पुण वाया- कामदत्यागः वकालकलिए कम्मुणा इति, जहावि इच्छियं आहारं नो लभेज्जा' अतितिणे अचवले.॥३६३ ॥ सिलोगो, अलब्ममाणे आहारे पंते|
वा लम्भमाणे णो टिंबरुवदारुगमिव तिन्तिणो भवेजा, कहं , जहा टिंबरुदयदारों अगणिमि पक्खितं तडतडेती ण ८ आचार प्रणिधौ
| साहुणा तहावि तडतडियवं, तहा भासियव्वे व कारणे साहुणा अचवलेण भणियध्वंति, अप्पवादी नाम कज्जमे
सभासी, मितासणे नाम मियं असतीति मियासणे, परिमितमाहारतित्तिवृत्तं भवति, अहवा मियासणे भिक्खडाए णिग्गओ ॥२८ कारणे उवट्ठातुं मितं इच्छा, 'भवेज्ज उदरे दंते' उदरं पोट्ट, तमि देतेण होयच्वं, जेण तेणेव संतुसियव्वंति.
'थोवं लद्धं न खिंसए' तं वा अण्णं पाणं दायगं वा नो खिसेज्जा । इयाणिं मदवज्जणट्ठा इमं भन्नइ-'न बाहिर
परिभवे ॥३६४ ॥ सिलोगो, णकारो पडिसेधे वट्टइ, बाहिरो नाम अचाणं मोतृण जो सो लोगो सो बाहिरो भण्णइ, IN का बाहिर णो परिभवेज्जा, अत्तुकरिसं च इमेहिं ठाणेहिं न कुज्जा, तं० सुतं पाटवं लाभ लड़ जाति तयं बुद्धि, तत्थ सुएण
उक्करिसं गच्छेज्जा, जहा बहुस्सुतोऽहं को मए समाणोत्ति, (पाटवेण) लाभणवि को मए अण्णो', लद्धीएवि जहा को मएता
समाणोति एवमादिएअहियत्ति लज्जा (डी) संजमो भण्णइ, तेणवि संजमेण उकरिस गच्छेज्जा, को मए संजमेण सरिसोचि?, काजातीएवि जहा उत्तमजातीओऽहं, तवेण को अण्णो वारसविधे तवे समाणो भएनि !, बद्धीएवि जहा को मए समाणोति
एवमादि, एतेहिं सुयादीहि णो उकरिसं गच्छेज्जा । इदाणिं आभोगणाभोगासेवियत्थमिदमुच्यते- 'से जाणमजाणं वा० ॥२८॥ P॥ ३६५ ॥ सिलोगो, सोति साधुनिसे, तेण साहुणा जाहे जाणमाणेण रागहोसबसएण मूलगुणउत्तरगुणाण अण्णतरं आधम्मियं ।
दीप अनुक्रम [३५१४१४]
[297]