SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक चूणा [१५...] गाथा ||३३५३९८|| श्रीदश-15पुरत्थाय अणुदिते , 'आहारमाइयं सव्वं मणसावि ण पत्थए' जहा कहमेवंविहं आहारं लब्भए?, किमंग पुण वाया- कामदत्यागः वकालकलिए कम्मुणा इति, जहावि इच्छियं आहारं नो लभेज्जा' अतितिणे अचवले.॥३६३ ॥ सिलोगो, अलब्ममाणे आहारे पंते| वा लम्भमाणे णो टिंबरुवदारुगमिव तिन्तिणो भवेजा, कहं , जहा टिंबरुदयदारों अगणिमि पक्खितं तडतडेती ण ८ आचार प्रणिधौ | साहुणा तहावि तडतडियवं, तहा भासियव्वे व कारणे साहुणा अचवलेण भणियध्वंति, अप्पवादी नाम कज्जमे सभासी, मितासणे नाम मियं असतीति मियासणे, परिमितमाहारतित्तिवृत्तं भवति, अहवा मियासणे भिक्खडाए णिग्गओ ॥२८ कारणे उवट्ठातुं मितं इच्छा, 'भवेज्ज उदरे दंते' उदरं पोट्ट, तमि देतेण होयच्वं, जेण तेणेव संतुसियव्वंति. 'थोवं लद्धं न खिंसए' तं वा अण्णं पाणं दायगं वा नो खिसेज्जा । इयाणिं मदवज्जणट्ठा इमं भन्नइ-'न बाहिर परिभवे ॥३६४ ॥ सिलोगो, णकारो पडिसेधे वट्टइ, बाहिरो नाम अचाणं मोतृण जो सो लोगो सो बाहिरो भण्णइ, IN का बाहिर णो परिभवेज्जा, अत्तुकरिसं च इमेहिं ठाणेहिं न कुज्जा, तं० सुतं पाटवं लाभ लड़ जाति तयं बुद्धि, तत्थ सुएण उक्करिसं गच्छेज्जा, जहा बहुस्सुतोऽहं को मए समाणोत्ति, (पाटवेण) लाभणवि को मए अण्णो', लद्धीएवि जहा को मएता समाणोति एवमादिएअहियत्ति लज्जा (डी) संजमो भण्णइ, तेणवि संजमेण उकरिस गच्छेज्जा, को मए संजमेण सरिसोचि?, काजातीएवि जहा उत्तमजातीओऽहं, तवेण को अण्णो वारसविधे तवे समाणो भएनि !, बद्धीएवि जहा को मए समाणोति एवमादि, एतेहिं सुयादीहि णो उकरिसं गच्छेज्जा । इदाणिं आभोगणाभोगासेवियत्थमिदमुच्यते- 'से जाणमजाणं वा० ॥२८॥ P॥ ३६५ ॥ सिलोगो, सोति साधुनिसे, तेण साहुणा जाहे जाणमाणेण रागहोसबसएण मूलगुणउत्तरगुणाण अण्णतरं आधम्मियं । दीप अनुक्रम [३५१४१४] [297]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy