SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक विषयपरिहारः श्रीदश- वैकालिक ८ आचार प्रणिधी चूणों [१५...] गाथा ||३३५३९८|| व क्षुदादिसहनं ॥२८॥ सम्ममहियासेमाणस्स णिज्जरा एव भविस्यति'चि एवमा: जिणस्स सासणं सोऊण न आसुरत्तं गच्छियब्बति । किंच-'कन्नसुक्खेहि सद्देहिं ॥ ३६० ।। सिलोगो, कण्णा पसिद्धा तेर्सि कन्नाणं सुहा कन्नसोक्खा तेसु कन्नसोक्खसु वंसीवीणाइसद्देसु 'पेमं णाभिणिवे-| सएत्ति' पेम नाम पेमंति या रागोति वा एगट्ठा, दारणंणाम दारुणसलिं दारुणं, ककसं नाम जो सीउण्डकोसादिफासो सो सरीरं किसं कुब्बईति ककसं, ते ककस फासं उदिणं काएण अहियासएत्ति, अहवा दारुणसद्दो ककससद्दोऽविय एगट्ठा, अच्चस्थनिमित्तं | पउञ्जमाणा णो पुणरुतं भवइ, तत्थ कण्णसोक्खेहि सद्देहिति एतेण आदिल्लस्स सोईदियस्स गहणं कर्य, दारुणं ककसं फासंतिएतेण अंतिलस्स फासिदियस्स महणं कर्य, आदिले अंतिल्ले य गहिए सेसावि तस्स मज्झपडिया चक्खूधाणजीहा गहिया, कनेहिं विरूविहि राग ण गच्छेज्जा, एवं गरहा, सेसेसुवि राग न गच्छेज्जत्ति, जहा एतेसु सदाइसु मणुण्णेसु राग न गच्छेज्जा तहा अमणुण्णसुषि दोस न गच्छेज्जा, जहा बाहिरवत्सु रागदोसनिग्गहो कम्मखवणत्वं कीरइ तहा कम्मसवणस्थमेव अन्त|| बद्वियमपि दुक्खं सहियवं, तंजहा-'खुहं पिवासं० ॥ ३६१ ।। सिलोगो, खुहा-भुक्खा भण्णइ, पियासा नाम पाउमिच्छा पिवासा, दुसिज्जा नाम विसमभूमि फलगमादी, सीउण्हा पसिद्धा, अरती एतेहि खुप्पिवासादीहि भवइ, 'भयं' सप्पसीहवाघ्रादि वा भवति, एयाणि खुप्पिवासादीणि अहियासेज्जा, 'अव्वहिए (ओ) ति अब्बहिआ नाम अहीणो अविकीवो असीयमाणोति वुत्तं भवति, 'देहदुक्खं महाफलं 'तत्य देहो सरीरं भन्नइ, तमि देहे दुक्खं महाफलं--महा मोक्खा भण्णइ, ते मोक्खपज्जवसाणं फलमितिकाऊण खुहादिउण्ह(दुक्ख)मधियासेज्जा, सा पुण खुदा कहं सहियध्वात्त, 'अत्थंगयंमि आइच्च०' k॥ ३६२ ।। सिलोगो, अत्थो णाम पचओ, तमि गतो आदिच्चो अस्थगओ, अहवा अचक्खुविसयपरथी, अत्थंगते आदिच्चे, दीप अनुक्रम [३५१४१४] CHECK OREGAOAD । K [296]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy