SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक D रूक्ष श्रीदश- वैकालिका चूर्णी. ८ आचार। वृत्त्यादि [१५...] गाथा ||३३५३९८|| प्रणिधौ ॥२८२|| भुजेज्जा, 'एगग्गहणे गहणं तज्जतीयाण'मितिकाउं सेसावि अफासुएसु दोसा गहिया। किंच- 'संनिहिं च न कुन्विज्जा ॥ ३५८ ।। सिलोगो, समिहिज्जतीति सन्निधी-गुलधयतिल्लादीणं दव्वाणं परिवासणंति, अणुसहो थोवत्थे चट्टद, तं धोवमवि णो परिवसेज्जा, किमंग पुण बहुति ?, मुद्दाजीवी जहा पढमाए पिंडेसणाए, असंबद्धे णाम जहा पुक्खरपनं तोएणं न संबज्झइ | पसिना एवं गिहीहि समं असंबद्धण भवियव्यंति, 'जगनिनिस्सिए' णाम तत्थ पत्ताणि लमिस्सामोतिकाऊण गिहत्थाण णिस्साए बिहरेज्जा, न तेहि समं कुंटलाई करेज्जा । किंच- 'लूहवित्ती मुसंतु ॥३५९ ॥ सिलोगो, तत्थ लूई चउबिह, तंजहाणामठवणादब्ब०भावलूहंति, णामठवणाओ गयाओ, दब्बलूह निष्फावकोद्दवादी, भावलूह कलई अब्भक्खाणमादि, एत्थ पुण दवलूहेण अधिगारो, सेसा उच्चारियसरिसत्चिकाउण परूविया, ते णिष्फावकोदवातिलूहदबे वित्ती अस्स सो लूहवित्ती भण्णइ, णिस्य साहुणा लूहवित्तिणा भवियम्ब, सुसंतुट्ठो णाम जो जेण वा तेण वा आहारिएण संतोस गच्छइ सो सुसंतुट्ठो भण्णइ, सम्बकालं संतुट्ठो भवेज्जा, न दीणमणसोत्ति, भणियं बेह-'जं च तं च आसिया' गाहा, तहा अप्पिच्छोवि होज्जा, अपिच्छो णाम |जो जस्स आहारो ताओ आहारपमाणाओ ऊणमाहारेमाणो अप्पिच्छो भवति, सुभगे नाम अप्पिच्छित्तणेण सुभगो भवइ, सिया | नाम भविज्जचि च भवति, तहा 'आसुरत्तमबिन गच्छिज्जा' तत्थ आसुरो कोहो भण्णइ, तस्स आमुरस्स भावो आसुर, | तमासुररी साहूहि गिहीहिं या आसाइओ न गच्छेज्जा, 'मुच्चा णं जिणसासणं' ति, जिणस्स सासणं जिणसासणं, तमि | जिणसासणे कोहविकार सोऊण, जहा"चउहि ठाणेहिं जीवा आसुरत्ताए कम्म पकरेंति, तं०-कोहसीलयाए तहा माणा जाव जमए एस पुरिसे अन्नाणी मिच्छादिट्ठी अकोसवधरई वा तंण मम एस किंचि अवरज्झति, किन्तु मम एयाणि वेदणिज्जाणि कम्माणि अवरझंतित्ति | दीप अनुक्रम [३५१४१४] २८२॥ [295]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy