SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१५...] गाथा ||३३५३९८|| श्रीदश- अक्खायं होतं तो मारिओ होतो, जहा(ओ) एवमादि दोसा अतो 'सुअंवा जइ वा दि०॥४५५।। सिलोगो, तत्थ सुतं जहा- गृहयोगवैकालिकाका तुम मए सुओ अट्ठाबद्धो चोरो एवमादि, दिट्ठो-दिट्ठोसि मए परदव्वं हरमाणो एवमादि, एरिसं परोवग्याइयं पुट्ठो अपुट्ठो वा चूर्णी लोगविरुद्ध धम्मविरुद्धं च णो मासज्जा, तह 'ण य कोइ उवाएण गिहिजोगं समायेर ति, गिहीहि समं जोगं गिहिजागं, ८ आचार- संसग्गिति बुत्तं भवति, अहबा गिहिकम जोगो भण्णइ, तस्स गिहीकम्माण कयाणं अकयाणं च तत्थ उवेक्षणं सर्य वाऽकरण, प्रणिधो| जहा एस दारिया किं न दिज्जह? दारगो वा किन निवेसिज्जद, एवमादि. किंच-'निहाणं रसनिज्जूहं० ॥ ३३५६ ।। I&ासिलोगो, गिट्ठाणं णाम जं सव्वगुणोववेयं सबसंभारसंभियं तं णिहाणं भण्णा, रसणिज्जूढ णाम जे कदसर्फ ववगयरसे ते सणिज्जूद भण्णइ, एतसि रसणिज्जूद, जाहे निढाणं लद्धं ताहे पुट्ठो वा हरिसागओ ण लाभ णिसेज्जा, जहा पसोहिया मो। केरिसं अद्दभवर्ग लड़े, तणं बालस्थितिलएण अज्ज इमं भद्दगं दिन, जाहे रसनिज्जूढं लद्धं भष्णइ ताहे णो दीणगमणसो होज्जा, हैण अलाभ णिदिसज्जा, जहा पसोहियामो केरिस पावग लद्धं दिवसं हिंडंतेणी, तेण वाजंममरणपावकम्मेण केरिसंपावगं दिण्णंति?, एवमादि, किंच. 'न य भोअणमि गिद्धो० ॥ ३५॥ सिलोगो, गोयरग्गगओ साधू भोयणे गिद्धो उंछ अयंपिरो चरेज्जा' तत्थ नकारो पडिसेहे बवइ, भोयणगहणेण चउम्विहस्सवि आहारस्स गहणं कर्य, तस्स भोयणस्स गेहीए ण णीयकुलाणि अतिक्कममाणो उच्चकुलाणि पविसेज्जा, चरे नाम हिंडेज्जा, उंछ चउबिधं, तं- णामुछ ठवणुंछं दव्नुछ भावुछ च, णामठव-13॥२८॥ शाणाओ गयाओ, दव्युछ तावसादीणं, भावुछ जे अण्णमण्णातणव णीयमज्झिमेण हिंडंति तं भावुछ, एत्थ भावउंछेण अधिगारो, सेसा उच्चारियसरिसत्तिकाऊण परूविया, अयंपिरो नाम अजपणसीलो, तहा जं अफासुयं कीयमुद्देसियं आहढं च तं णो दीप अनुक्रम [३५१४१४] CRECORDCReceBOROG [294]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy