SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक , मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१५...] गाथा ||३३५३९८|| श्रीदश- सिऊण 'जयं चिट्ठज्जा ण य रूवेसु मर्ण करेज्जा' तत्थ जयं चिट्ठे नाम तमि गिडदुबारे चिढ़े, णो आलोयस्विगलाईणि, साबद्याबकालिकादवज्जयति अस्खेवं सोहयंतो चिज्जा, मितं मासेज्जा णाम पुच्छिओ संजओ जयणाए एक्क वा दो वा बारे भासेज्जा, कारण कथन चूणा. IIणिमित्रं वा भासइ, अणसणं या पडिसेहयइ, 'ण य रूवेसु मणं करें रूवं दायगस्स अण्णेसि वा दट्टण तेसु मणं ण कुज्जा, प्रणिधौः 18| जहा अहो रूवं, जति नाम एतेण सह संजोगो होज्जत्ति एवमादि, 'एगग्गहणे गहणं तज्जाइयाण'मितिकाउं सदा रसा गंधा फासा गहिया, तेसुवि मणं णो कुज्जा । इदाणिं असावज्जसावज्जकहणे अकणस्थमिदमुच्यते-'बहुं मुणेइ कनेहिं० ॥ ३५४ ॥ ॥२८॥ सिलोगो, बहु णाम अणेगप्पगार भण्णइ, तं च असायजं सावजं च, तत्थ असावज्ज-अस्थि ते अज्ज सुतं जहा तित्थगरो अमुगं देसमागओ, परवादी वा अज्झाबएण वादिणा पराजिओ, असुगनामधेयो वा साधू कत्थइ सुओ तस्साह सगासे पब्बइउकामो, दिद्रुषि अस्थि ते अज्ज कोवि संतुट्टप्पा साहू दिट्ठो जाण परिलाभयामि, भहवा तमहं पज्जुवासिउकामा आगओ, णिक्खमिउकामो वा, एवमादि, असायजं पुट्ठो वा अपुडो वा मासेज्जा, सावज्ज पुण सव्यपगारेण परिहरिज्जइ, तं च सावर्ज इमं जहा कोइ पुच्छज्जा हे साहु ! किमेय घोसणिज्ज घोसिज्जति, एवमादि दिढवि जहा तुमए राया अण्णण पहेण गच्छंतो दिद्वतो, मंसविकीओ वा मातंगा वा तित्तिररात्थंकया दिट्ठा?, एत्य उदाहरण-एपको धीयारो उम्भामयबिलयाए समं भोगे झुंजतो. ६ दिट्ठो एगेण साहुणा, लज्जिओ सो अण्णसि कहेहित्ति ताण माराम सो अग्गो पंथं बंधिऊण अच्छद, आगओ तस्स ओगासं, भणिो अणेण भो साधु! अज्ज भमंतेषा कि दिढ साहुति?. साह भण-अम्हं भणियं-'बई मुणेहि कही, बहुं अच्छी हि पिच्छद ।।3।२८॥ मय दिढ सु सम्बं, भिक्षु अक्खाउमरिहह ॥१॥ ततो मारणज्झवसायाओ णियत्तो धीयारो, धम्मपएसु णिक्षतो य, जद पुण AKKAKALIK-RSCIECCC दीप अनुक्रम [३५१४१४] [293]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy