________________
आगम
(४२)
भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
श्रीदश- वैकालिका
चूणौँ
[१५...]
गाथा ||३३५३९८||
प्रति लेखनादि भिक्षागतविधिः
८आचार प्रणिधौ
॥२७९॥
सम्बपरियाएहिं छउमत्थो सक्कर उपलभिउं, किं पुण जो जस्स विसयो !, तेण सव्वेण भावेण जाणिऊणति, संजए साधू 'अप्पमत्तो जए निच्चति तत्थ अप्पमत्तो जए नाम निद्दाकसायाईहिं पमादविवज्जओ अप्पमचो, जए नाम मणवयणकायजोगेहिं तेसि सुहमाण रक्खणत्थं पयत्तमंतो, णिचं णाम सव्वं कालं, 'सविदिअसमाहिए' नाम सद्दादिसु विसएसु अपडिबज्झमाणो। श्याणि सुहुमाण धूलाण य जीवाणमणुपालणस्थमिदमुच्यते- 'धुवं च पडिलहिज्जा' || ३५१ ॥ सिलोगो, धुवं | णाम जो जस्स पच्चुवेक्षणकालो तं मि णिच्चं पडिलहिज्जा, जोगसा नाम सति सामत्थे, अहवा जोगसा णाम जै पमाणं भणितं ततो पमाणाओ ण हीणमीहत वा पडिलीहज्जा, जहा जोगरत्ता साडिया पमाणरतित्ति वुत्तं भवह नहा पमाणपडिलेहा जोगसा भण्णइ, पायग्गहणेण दारुअलाउयमट्टियपायाणं गहणं, कंवलगृहणेण उभिपसोचियाण सम्बेसि गहणं, सेज्जाओ वसइओ भण्णाइ, तमवि दुकालं तिकालं वा पडिलहिज्जा, उच्चारभूमिमवि अणावायमसंलोयादिगुणेहिं जुनं गयमाणो गामनगरादिसु पडिलेहिऊण पाए पविसे, जाहे उच्चारभृमी ताहे पडिलेहिय पमज्जिय वा पविसिज्जा, तहा संथारभूमिमवि पडिलेहिय पमज्जिय अत्थुरेज्जा, तहा आसणमवि पडिलोहिऊण उवविसेज्जति । किंच. 'उच्चारं पासवणं ॥३५२॥ सिलोगो, उच्चारपासवणखेलसिंघाणगा पसिद्धा, जल्लिय नाम मलो, णो कप्पइ उबडं, जो पुण गिम्हकाले पस्सेयो भवति, अण्णमि गिलाणादिकारणे मलत्थे के(ओ क)रिसो कीरइ तस्स तं गहणं कयंति, एवं वा उरादी अन्नं वा सरीरावयचं आहारोवकरणादि वा, फासुयं ठाणं 'पहिलेहिऊण परिवेज्ज संजए'ति, एस उपस्सए विधी भणिओ। इदाणि भिक्खागतस्स भण्णइ, २०- 'पविसितु |परागारं' ।। ३५३ ।। सिलोगो, अगारं गिह भण्णाइ, परस्स अगारं परागारं, साधू पविट्ठो भाषणहूँ अमेसु वा कारणेसु पवि-|
SECRECRec
दीप अनुक्रम [३५१४१४]
२७९॥
... अत्र प्रतिलेखना आदि विधि: उपदर्शयते
[292]