________________
आगम
(४२)
भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
CL
[१५...]
गाथा ||३३५३९८||
श्रीदश
पर्य पडिसेवियं भवइ, अजाणमाणेण वा अकप्पिय बुद्धी ए पडिसेवियं होज्जा, तओ आसवदारहिं उग्घाडिएहि कम्मममुहं आदि-18| आलोवैकालिकायमाणमप्पाणं संबरे नाम बितितं च वारं तमाकल्चं नो समायरेज्जा । इयाणिं तस्स सेवियस्स सोहणस्थमिदमुच्यते--'अणायार चनादि
चों परक्कम्म.' । ३६६ ।। सिलोगो, ण आयारो अणायारो उम्मम्मोचिबुत्तं भवद तं परक्कम पडिसेविऊण तं पडिविरओ ८ आचार गुरुसगासे आगओ आलोएज्जा, ण पुण गृहेज्जा णिण्हवेज्ज वा, तत्थ गृहणं किंचि कहणं भण्णइ, णिण्हवो णाम पुच्छिओ संतो प्रणिधी सम्बहा अबलबह । 'सुथी सया वियडभाचे असंसत्ते जिइंदिए' त्ति सुरीणाम अकलुसमयी, अहवा सो चेव मुई जो सदा
लावियडभावो, जिइंदिओ णाम जिताणि सोयाइणि इंदियाणि जेण सो जिइंदिओ, गिहीहि संवसणदाणकारणाईहिं वद्यमाणो संसनो, ट्र ॥२८५।।
न संसतो असंसतो, जियाणि सोईदियादीणि जेण सो जिइंदिओ, सो य साहू आयरियकुले वसमाणो-'अमोहं वयणं कुज्जा। ॥३६७ ।। सिलोगो, अमोहं णाम अझंति वुत्तं भवति, आयरिया पसिद्धा, महप्पणो नाम महतो अप्पा सुयादीहिं जेसि ते महप्पा तेर्सि महप्पणो, अमोहं वयणं कुजाति, तेहिं जया संदिट्ठो भवइ, जहा मम अमुगं कज्ज करहि, तओ तसि वयणं सिरसा पणमिऊण तहत्ति वायाए परिगिपिहऊण कम्मुणा उववाएज्जा, आह-किमत्थमयं पयासा?-, आयरिओ भणइ--'अधुचं जीवि नच्चा०' ।। ३६८ ॥ सिलोगो, अधुर्व असासयं जीविअंजाणिऊण, सिद्धिमग्गं च णाणदंसणचरित्तमइयं तित्थंकरोबएसेण जाणि-18| ऊपा, परिमितं च आउं अत्तणो णाउं भोगेहि कहयफलविवागेहि विविह-अणेगप्पगार णिब्बिसेज्जा, किंच-'जाव जरा न ॥२८५।। पीडेई०॥३७० ॥ सिलोगो, जाव जरा विरूवकारिया नागच्छति, जाव बाधी दुरंतो ण जायति, जाब सोतादि इंदिया अप्पणो पहुरुच विसयं ण हायति ताव जिणोवदिई धम्ममायरेज्जाति, तस्स य धम्मस्स विपरिजाणणस्थमिदमुच्यते--'कोहं माणं |
दीप अनुक्रम [३५१४१४]
Ramnate
4
--
--
-
[298]