________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...]
गाथा ||३३५३९८||
AAAAE
श्रीदशनामनिष्फष्णो गओ, दाणि सुत्ताणुगमे सुचमुच्चारेयव्वं अक्खलियं जहा अणुयोगदारे, तंजहा-'आयारप्पणिहि लहूं
आचारकालिका ।। ३३५ ।। सिलोगो, 'अभचभ्रमभ्रचर' गत्यर्थाः, चरधातुः, अस्य धातोः आपूर्वस्य 'पदरुजविशस्पृशो धमिति (पा. ३-३-१६) प्रणिधेचूर्णी
घञ् प्रत्ययः, अकार: 'अचो अणिती' ति (पा. ७-२-११५) वृद्ध्यर्थः, घकास 'चजोः कृर्षण्यतो' रिति (पा. रुपक्रमः ८ आचार
७-३.५२) विशेषणार्थः, धातोः 'अत उपधाया'(पा. ७-२-११६) पृद्धिः, आचर्यतेऽसावित्याचारः, तत्थ आयारो पुषभप्रणिधी पिओ, दुधाञ् धारणपोषणयोः, अस्य धातोः प्रपूर्वस्प निपूर्वस्य च ' उपसर्गे घोः कि' रिति (पा. ३-३-९२) उपपदे ' घुसंज्ञ-18 केम्पः धातुभ्यः किप्रत्ययो भवति, ककारादिकारमपकप्य ककारः '
किति चेति लोपः, 'आतो लोप इति किति चेति (पा-ट ॥२७१॥ N
६-४-६४) आकारलोपः, 'नेगदनदपदपतपदधुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु चति णित्वे, तस्य उपसर्गस्थानिमित्तात् णकारो भवति परगमनं च, प्रणिधीयते प्राणिधिः, प्रणिधिरभिहिता, आचारे प्राणधिः आचारप्रणिधिः तस्मिन्नाचारप्रणिधी अध्यवसायः, 'हुलभ प्राप्तौ' धातुः, अस्य धातोः 'समानकतकेषु तुमुन् प्रत्ययः (पा. ३-३-१५८) अनुबन्ध लोपः, 'आईधातुकस्येड् बलादे (पा. ७-३-३५) रिद प्राप्तः 'एकाचनुपदेशोऽनुदाचा' दिति (पा. ७-२-१०) प्रतिषिद्धः, 'झपस्तथो!ऽधः' इति (पा. ८-२-४७) तकारस्य धकारः, 'झला झसोऽन्ते ' इति (पा. ८-२-३९)| जस्त्वेन दकारलोपः, 'सुपो धातुप्रातिपदिकयो रिति (पा २-४-७१) सुप लुक ( लब्धं ) प्राप्तये, यद् 'प्रकारवचने घालू' (पा.18| ५-३-२३) 'प्राग दिशो विभक्ति' रिति (पा. ५-३-१) विभक्तिसंज्ञा, सत्यां विभक्तिसंज्ञायां 'त्यदायत्वं (पा. १.२-१०२) अतो गुणः परपूर्वत्वं, तथा 'इकञ् करणे' धातुः, अस्य धातोः 'तव्यत्तन्यानायर ' इति (पा.३-१-६६) तव्यप्रत्ययः, ' सार्व
दीप अनुक्रम [३५१४१४]
CASEARCHES
%25AEEA%
... अत्र अष्टमं अध्ययनस्य सूत्राणि आरब्धा:
[284]