________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
प्रांणध
गुणाश्व
[१५...]
गाथा ||३३५३९८||
आदश-18 विधे परिणामंतरे बट्टमाणस्स पुनोवचयो भवइ, एवं पसत्थे अप्पणोऽवि होज्जा, तहा परवादि सव्वं पणिहिं णाऊण अप्पसत्थं कालिकोटपिणि वज्जेता पसत्थाए पणिहीए पणियोएज्जा अप्पाणं, तत्थ अप्पसत्थपणिहीए दोसा पसत्थपणिहीए य जे गुणा तेइमाए चूणी. गाहाए भणति, ते-'अट्टविहं.'॥३०६ ।। गाहा. यह अट्ठप्पगार कम्मं अपसत्थपणिधिसमाउत्तो जीवो समादियतिति, जो ८ आचारधाषण पसस्थपणिहिसमाउत्तो भयह सो तमेव अढप्पगारं परमचिकणं कम्मं खयतिथि, सो य पसस्थो पणिधी इमस्स अत्थस्स प्रणिधीः
निमितं पउंजियव्यति, 'दसणनाणचरित्ताणि' ।। ३०७ ।। गाहा, देसणं च नाणं च चरितं च दंसणणाणचरिचाणि ॥२७०|| 12 समुदिताण सेजमा भवइ, तस्स संजमस्स साहणट्ठा भवद पणिधी पउंजियब्यत्ति, 'अणाययणाईच बज्जाई णो
आययणाणि अणायतणाणि, ताणि य मिच्छादरिसणाणि, जो य दुप्पणिहितो भवइ तस्स इमो दोसो-दुप्पाणसाहिबजोगी पण.॥३०८॥ गाहा, जो जीवो दुष्पणिहियजोगी सो दुप्पणिहियत्ति दोसो नस्थिचि संभावयति, तओ सो | सेजमस्स दूरे पदा, संजमं च अजाणमाणो लंछिज्जइ, जहा कोइ बिसमकंटकाइनाए भूमीए विसत्थो निसदेहि अंगेहि कम्ममाणो णिण्णए पदेसे पक्खलिओ पडमाणो तिक्खर्कटगपागलादीहि लछिज्जद, एवं सोभव संजमभूमीतले इंदिएहिं आवडिओ
णाणावरणादीहिं कम्मकंटकेहिं लीछज्जइत्ति । जी पुण सुनिहि अप्पा तस्स इमो गुणो, तं०-सुप्पणिहिअजोगी पुण' ॥ x॥ ३०९ ।। गाहा, जो पुण सुपणिहियजोगी सो सुभासुमविवार्ग जाणइ, जाणमाणो सुप्पणिहियजोगी विहरमाणो तेहि पुयभाणि-13
एहि दोसहि गोबलिप्पति, सुसंवरियासबदुवारत्तणण बारसविध तवं अन्भुज्जुचा पुयोवचिताणि कम्माणि पाणावरणादीणि सुकतणमिव अग्गी इहह, जम्हा दुप्पणिहियस्स दोसो सुपणिहियस्स गुणो भवति तओ 'तम्हा.' ॥ ३१॥ गाथा कण्ठ्या ।
%
दीप अनुक्रम [३५१४१४]
E
२७०॥
[283]