________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक , मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
प्राणिधिः
[१५...]
गाथा ||३३५३९८||
श्रीदश- ति ताहे लोमविवड्वयं इतरं तहा कुठवांत जहा बहुयं सेकालं अविसरिस भवइ, गारवेणवि अणुवसंतभावो होऊण पुव्वं माऽहं । प्रशस्तः वैकालिकासहिंतो ऊणओ होहिमित्ति पसंतसम्भाचं काऊण लोहेण अत्थं अज्जिणइ, एवमादि, मावागारवसहिए जीवे इंदियणी
चूणी इंदियपणिधी अप्पसत्था मणिता, सो पुण वाहिरकरणसुद्धो, बो वा अम्भितरो संविकिपणेण संसारगमणाभिमुहो भवति, ८ आचार चारजहा य बाहि विसुद्धो अम्भितरओ असुद्धचणेण,अपसत्था पणिही भवसि तहा भणियं, पणिही अपसत्धा गया । इदाणि पसत्था |
इमेण गाहापच्छद्रेण भण्णइ, तंजहा-'धम्मत्था अ पसस्थो । अगाथा, जो धम्माणामित्तं इंदियविसयपयारनिरोधी ॥२६९॥ इंदियविसयपत्ताणं च अत्थाणं रागदोसविणिग्गहो कसायोदयनिरोधो उदयपत्ताण कसायाणं विणिग्गहो सा पसत्था
पणिधी भण्णइ, आह--अरहंतपूयाइसु कहं इंदियणोइंदियपणिधी भवति, आयरिओ आह-अरहंतसगासे दिन्वतुडियसद्दा ४ाय सोऊण जइवि कोइ साधू हरिसं गच्छइ, जहा अहो अयं तित्थगरो उबगिज्जर, तहाबि सो धम्माणुरामेण हरिसुप्फुल्लणयणोवि
तं कालं मणुण्ण सद्दे सुणमाणो णच्चमाणो य तगराइसमाणा मणुष्णा य गंधा अग्घायमाणो, जत्थ गंधा तस्थ रसाथि, सुगंधजुचपुत्तसंघडिए य भूमीए इढे फरिसे वेदेमाणो पणिहीतइंदियो लम्भइ, कहं पुणः, तस्स (अप्पसत्था) नस्थि, किंच-'अरहतेसु य व रागो रागो साहूसु बंभयारीसु । एस पसत्थो रागो अज्ज ससगाण साहणं ॥ १ ॥' तहा जोइदिएमुवि, जह सोऽवि कोई 18 वीतरागवयणं अक्कोसइ हीलेइ वा, तत्थ कोइ पयणुअकसायो साहू तस्स मिच्छदिहिस्स उत्तम धम्म दसयंतस्स कुप्पेज्जा, निरु-6॥२६९।।
चरे वायमि कीरमाणे उन्नतिणिमित्तं माणोऽवि होज्जा, तहा परवादिविस्सासणणिमित्तं सव्वमियारं हेउँ उचारेउं तओ पच्छा MIणिग्गाहेजा, तहा परवादि सब पणिहिं णाऊण अंतो तबिमिचं मायावि होज्जा, एवं चेयपूयादीहिं लोभोऽवि होज्जा, तस्स एवं
दीप अनुक्रम [३५१४१४]
%
CE
%
[282]