________________
आगम
(४२)
भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक , मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
चूणी
-%A5
[१५...]
गाथा ||३३५३९८||
प्रणिधौ
%
श्रीदश-18/धातुकार्द्धधातुकयो ' रिति (७-३-८४ ) गुणः "उरण स्वराशति ( )पस्वपनाच कर्तव्यं, श्रीविवक्षायां 'अजा- आचारकालिकाचसष्टापू' इति (पा.४-१-४) टाप् प्रत्ययः कर्त्तव्यः, भिक्ष भिक्षायामलामे लाभे च धातुः, सनापंसमिक्ष उः' इति |
प्रणिधे(पा. ३-२-१६८) उः प्रत्ययः भिक्षु इति स्थिते 'कनुकरणयोस्तृतीये'ति (पा. २-३-१८) तृतीया, टकारलोपः, (आडने |
रुपक्रमः | नासियाम् (पा. ७-३-१२०) इदितो नुम्धातो' (पा. ७-१-५८) रित्यनुवर्षमाने 'इकोऽचि विभक्ता' विति (पा. ५-१-०३)
नुम् , मकारस्य उकारस्य च लोपः, 'साभ्यां नो णः समामपद' इति (पा.८-४-१) अट्कुष्वानुम्म्यवायेऽपीति' (पा. ॥२७॥ ४-२) नकारस्य गकारः भिक्षुणा, तत् प्रातिपदिकं स्वीविवक्षायां 'कर्मणि द्वितीये' ति (पा. २-३-२) अम् 'स्यदायत्वम् |
(पा.७-२-१०२) अजाद्यतष्ठाए' (पा. ४-१-४) अनुबन्धलोपः, त्रयाणामपि 'अकः सवणे दीर्घत्वं (पा.६-१-१०१)। | ताम् , 'हब हरणे' धातुः, अस्य धातोः उत्पूर्वस्य आपूर्वस्य च ' भविष्यती' त्यनुवर्तमाने (३-३.३) लद् शेषे चे' ति | (पा. ३-३-१३) लट् प्रत्ययः, टकारस्य ' हलन्त्य ' मिति संज्ञा प्रयोजनं, टेरेत्वार्थः, लकाराट्टकारमपकृष्य अकारस्य उपदेशो-। अजनुनासिक ' इति (पा. १-३-२) संज्ञा प्रयोजनं, 'लटः सद्देति (पा. ३-३-१४) विशेषणार्थः, लस्य निफदियो भवतीति तिपादिप्रसङ्गे प्राप्ते 'शेषात् करि परस्मैपदं (पा. १-३-७८) भवति, अस्मद्युपपदे समानाधिकरणे प्रयुज्यमाने उत्तम
पुरुषो भवति, तस्य उत्तमपुरुषस्य एकस्मिन्नर्थे एकवचनमुपादीयते मिप, पकारलोपः करि शपि प्राप्ते 'स्यतासी लुखुटो' रिति RI(पा. ३-१-३३) स्यप्रत्ययः 'आर्द्धधातुकस्येद् बलादे' रिति (पा.७-२-३५) इद प्राप्तः 'एकाच उपदेशेऽनुदात्तेत ' इति (पा.15॥२७२।। 21७-२-१०) प्रतिषेधः, तत 'ऋद्धनोः स्वे स्य' (पा. ७.२.७०) तिडागमः, "सार्वघातकार्धधातकयो' रिति (पा. ७-३-६४)
CUCA%
दीप अनुक्रम [३५१४१४]
CE%A5%CE
[285]