________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक -, मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : २७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
घिकारः
161
[१५...]
गाथा ||२७८३३४||
श्रीदश- 'अप्पग्धे वा महन्धे वा ॥ ३२३ ॥ सिलोगो, अप्पग्धं बहुअग्ध भण्णइ बहुअग्धं अप्पग्छ भण्णइ, तं तु किणमाणो वा भाषाबैकालिका एवं मन्नेज्जा, तओ एयारिसे पणियढे समुप्पणे जमणवज्जतं साहुणा वियाकरेयवं, अहवा सध्यमेयं पण्णं णो वियाकरेयष्वं, चूणौं | अहवा सबमेयं पण्णं अप्पग्धं किज्जमाण विकिज्जमाणं पणियडे समुप्पण्णे अणवज्ज भवति, तंजहा- नाहं भंडमोल्लविसंसा
* जाणामि, न वा इह देमि, कयविक्कयविरयाणं कि अम्हाण एरिसेण वा परेणति ?, किंच- 'तहेवासंजय धीरो' ॥ ३२४ ॥ ॥२६॥
सिलोगो, तहासदो पुब्वभणिओ, एक्सहो पायपूरणे, ण संजतो असंजतो, धीरो पसिद्धो, तेण धीरादिगुणजुत्तेण साहुणा सो असंजओ न एवं वत्तब्बो, जहा एत्थ आस नाम उबेहाहि, तहा इत्थं एहि, इमं वा करेहि, एत्थ वा सुवयाहि, चिट्ठाहि वाइ (किंचिकालं पच्छा गमिस्ससि, किंची अच्छाहि इस बयाहित्ति णो एवं भासेज्जा पण्णवं, किं कारणं?, अस्संजतो सवतो का दोसमावहति चिट्ठतो तचायगोलो, जहा तचायगोलो जओ छिवह ततो ढहइ तहा असंजओवि सुयमाणोऽवि णो जीवाणं|3 अणुवरोधकारओ भवति, किं पुण जागरमाणोति । किंच- 'बहवे इमे असाह० ॥ ३२५ ॥ सिलोगो, तत्थ साधू तावद
चउविधा भवइ, तंजहा- णामसाहू ठवणसाहू दवसाहू भावसाहू य, नामठवणाओ गयाओ, दव्वसाहू घडपडाइणि साधयंती ४दवसाहू भण्णइ, तहा बोडियणिण्हवगादि दब्बसाधू, जे णिवाणसाहए जोगे साधयंति ते भावसाधवो भणति, तत्थ यह
नाम बहवेत्ति वा अणेगेत्ति वा एगहा, इमे णाम जे इमे इदाणि पच्चक्खा आजीवगादि असाधयो भवंति, तमेवंविध साहुं ॥२६॥ 181 साई गालवेज्जा, सो य भावसाधू इमेण सुत्तेणेव भण्णइ, तंजहा- 'नाणदंसणसंपन्न' सिलोगो, नाणदसणसंपनं संजमभावेसु ट्रिजो रतो सो सुसाधू भण्णइ 'एवं गुणसमाउत्तं' ति जो एतेहिं जाणादीहि गुणेहिं समाउत्तो भवति, समाउत्तो नाम सोभणेण
दीप अनुक्रम [२९४३५०]
-
6
7-
[274]