SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक -, मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : २७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक भापा धिकारः [१५...] गाथा ||२७८३३४|| श्रीदश- पगारेण जुत्तो, तमेरिस संजयं साधुमालवेज्जा, किंच-'देवाणं मणुआणं च ॥ ३२७ ।। सिलोगो, तत्थ देवाणं देवासुरसंगामो वैकालिकात मणुयाणं जहा रायादीणं, तिरियाणं जहा गोमहिसकुक्कढलावगादीणं, एतेसि बुग्गहे समुप्पण्णे, तत्थ बुग्गहो णाम बुग्गहोत्ति वा विवादोत्ति वा कलहोत्ति वा एगट्ठा, एमि बुग्गहे वट्टमाणे ण वट्टर एवं बोत्तुं-देवा जयतु मा वा, एवं मणुस्सेसुवि अमुयो राया जयतु मा वा एवमादि, तहा तिरिएसु एसो महिसो जयतु मा या एवमादि, तत्थ अमुयाणं जतो होउत्ति भगिए अणुमइए ॥२६२।। हैदोसो भवति, तप्पक्खिओ वा पओसमावज्जेज्जा, अओ एरिसं भासं णो वएज्जा, किंच- 'वाओ बुटुं च सीउण्हं.' ॥३२८॥ सिलोगो, तत्थ पमचो भणेज्जा, जहा-जइ बाओ वाएज्जा तो सुंदरं दोउत्ति णो वदेज्जा, किं कारणं , जम्हा अणिढवाजो णाम सोवघाओ होज्जा, रुक्खादिभंगो या होज्जा, एवमाई दोसा भवंति, चुढेणवि पिपीलिगादि विणासेज्जा, उण्हजोणिओ वा वणप्फर कहेज्जा एवमादि, सीएण तिरियावि मणुयावि पायसो परिताविजंति, अगणिं वा उज्जालेज्जा एवमाई, उण्हेगवि | ४ा तिरियमणुयाण परितावणादि दोसा भवंति, खेमेऽवि चौरसेवगादीणं अंतराइयदोसा भवंति, एते य निब्भया तेसु कम्मेसु +पवचमाणा एगिदियाईणं भयङ्करा भवंति, धातेवि संनिचयकारिणो वाणियगा पीलिज्जति, ण य एताणि तस्स क्यणेण मवंति, मोत्तणं अतिसयपयचे, इतरस्स केवलं मणंतस्सपि दोसा भवंति। किंच. 'तहेव मेहं व नहं व माण' ॥ ३२९ । सिलोगो, तहासदो पुवमणिओ, एक्सद्दो पायपूरणे, मेहं णभं माणवं एतेसिं तिण्हवि अम्णतरं नो अदेव देवत्ते आलवेज्जा, तत्थ मेहं समुप्पन दळूण ण एवं वदेज्जा-समुण्णतो देवो परिवसइ वा देवाइ, एवमादी, णभं आगासं, तमविण एवमालवेज्जा, तहावि | रायादीवि माणवो ण देवो वत्तव्यो, किं कारणं ?, तत्थ मिच्छचथिरीकरादि दोसा भवंति, तत्थ मेहमेवं आलवेज्जा, समुच्छिओ | BOILS 24 ॥२६॥ दीप अनुक्रम [२९४३५०] + C [275]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy