SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२७८ ३३४|| दीप अनुक्रम [२९४ ३५०] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+भाष्य|+चूर्णिः) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [ २७८-३३४/२९४-३५० ], निर्युक्तिः [२७१-२९३ / २६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदश वैकालिक चूप ॥२६०॥ * पत्तो, जहा एयस्स पर कवडियपि ण लग्भइ, एय (सो) परमो अग्यात 'अतुलं नत्थि एरिसं' ति ण एतेहिंतो अनं दिसिद्धतरंति एवं गिण्हाहि अहवा विक्किणमाणं ण भणेज्जा-ण अष्णत्थ विक्किणमाणो तुमं मोछे लम्भसि अविविकयं नाम असवर्क, जहा कइएण चिक्कायएण वा पुच्छिओ इमस्स मोछे करेहित्ति, ताहे मणियन्त्र को एतस्स मोल करेडं समरथोचि, एवं अविक्किय मण्णड़, अवतव्यं नाम जहा को एतस्स गुणे समत्थो वोतुं १ एवंविहमवत्तव्यं भण्णइ, अचिअत्तं णाम ण एतस्स गुणा अम्हारिसहिं पागएहिं चिंतिज्जति, एताणि सब्बुकसादीणि अधिगरण मंतरराइया दीदीसवज्जणट्ठा णो वएज्जा, किंच- 'सव्वमेअं बड़ स्वामि०' || ३२१ || सिलोगो, जहा कोइ कत्थइ गच्छमाणो केणइ भणेज्जा, जहा-मम वयणेण देवदत्तं इमं भणेज्जासित्ति, तत्थ न वतव्वं, जहा सव्वमेयं वइस्सामिति किं कारणं ?, जेण सो सव्वं सरवंजणमधुरकडयादीहिं गुणेहिं उचवेयं तद्देव अविसेसियं सव्वं भणितं ण समत्थोति, तहा सव्यमेति णो वएज्जा, जहा सव्वमेतं मम वयणेण अमुकं नामधेयं मणिज्जासिति एवमादि मासं णो बदेज्जा, अणुत्रीयि सव्वं नाम जहा कोइ पुच्छेज्जा, ते सन्ने साधवो गता, तहा अणुवी चिंतिय माणियम्बं, जहा सच्चे गता अगता वा, सव्वे नाम सब्वैसु कारणेसु सव्वं कालं अणुचिंतेऊण बुद्धिमंतेण भासिय, 'सुकीअं या सुविक्कीअं०' ।। ३२२ ।। सिलोगो, ह जति कोषि कइओ भणेज्जा, जहा इमं मए एत्तिएण मोहेण गहियं किं सुगहियं दुग्गाहियंति ?, तत्थ न एवं वतव्यं, जहा जति एएण मोहेण लद्धं तो सुक्कीयंति, जहा अक्केज्जंति कीयं न एवं किंचिवि अग्र, अहो मुद्धोऽसि एवंपि णो वएज्जा, जहा किज्जमेयति एवमवि णो भासेज्जा, जहा अहो सारं मेड लद्धं ते, काया सुहोसि अज्ज सहतोति, किंच इमं गिण्ड इमं मुंच इमं अप्पीहात्ति एवं सुबाहित्ति पणियमेवं नो बदेज्जा, पुच्छेज्जा वाहे इमो उवाओ [273] भाषा धिकारः ॥२६० ॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy