SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२७८ ३३४|| दीप अनुक्रम [२९४ ३५०] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+भाष्य|+चूर्णिः) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५० ], निर्युक्तिः [२७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूण ॥२५९॥ पुव्वभणिओ, एक्सद्दी पादपूरणे, सह वज्जेणं सावज्जो, जोगं- आरंभो भण्णइ, जहा मम अमुगो कम्मजोगो कायव्योति, तं सावज्जे जोगं परस्स अट्टाए पिट्ठियं सावज्जाए मासाए णालवेज्जा, किमंग पुणो अडाए अप्पणीति, गिट्टियं णाम परिसमन्तं, ण केवलं परिसमत्तमेव सावज्जाए भासाए नालवेज्जा, किन्तु कीरमाणमवि न सावज्जाए, सुड्ड लड़ी कोबो चिकदोरिया एवमादि, एत्थ अणुमोदणादि दोसा भवंति एयप्यगारं सावज्जं वज्जेयवं । इति अणवज्जे पुण आलवेज्जा, तत्थ सुकड जहा सुछु साहुको लोखो कडो, सु कं जहा सुविपर्क बंभचारिणो वंभरफलति एवमादि, सुणिं जहाहि पासा इमेण साहुणा एवमादि, सुहडे जहा सुहरितो सण्णायगादी हि उवसिक्खिज्जमाणो सेहोचि एवमादि, सुमए जहा सुमवं तस्स अमुकणाम साधुस्स पंडितमरणेति एवमादि, सुनिट्ठितं णाम जहा सुणितिं एतस्स साहुस्स कम्ममङ्कविर्धति एवमादि, मुल नाम मुडं कहं कथयतिचि एवमादि, किंच, एवं तवं 'पयत्तपत्ति व पक्क मालवे० ॥ ३१९ ॥ वृतं गिलाणणिमित्तमेवमालवेज्जा, जहा जंतुब्भं पयत पक्कं ते तं दलयह एवमादि, तत्थ डिनमचि कारणेण एवं भणेज्जा, सोय अत्थो मणिओ ण य अणुमइदोसो अप्पसियदोसो वा भवति, पयतयं जहा पयचलट्ठी य संभारघया दीयंति, अहथा एवमेवं अस्थं 'कम्महेतुअ'ति भणेज्जा, कम्महेउयं नाम सिक्खापुव्यगीत वृत्तं भवति, 'पहारगाढत्ति य गाढमालये' सि जो गाढपहारीकओ सो गाढप्पहारिति भाणियन्त्रो, इतरहा अप्पत्तियमादि दोसा भवंति । किंच- 'सव्युकसं परग्धं वा० ।। ३२० ॥ सिलोगो, तत्थ पणिधीर अण्णत्थ वा विकिज्जमाणे जति कोइ साहु आपुच्छेज्जा, जहा- एतेसिं कतरं सुंदरंति, तत्थ न वचन्वं दमं सुंदरंति, 'परग्धं' नाम जहा एतस्स को अग्घोति पुच्छिए ण चतव्यं, जहा एयस्स एवं मोठं [272] भाषा धिकारः ॥२५९॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy