________________
आगम
(४२)
प्रत
सूत्रांक
H
दीप
अनुक्रम [-]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः)
अध्ययनं [१], उद्देशक [-], मूलं [-] / [गाथा:], निर्युक्तिः [ ३४ / ३४-३७], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र - [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूर्णां
१ अध्ययने
॥ १४ ॥
मूलं
य असंमोहो भवः । इदाणिं अणुगमो, सो दुविहो- सुत्ताणुगमो य निज्जुतीअणुगमो य, निज्जुनिअणुगमो तिविहो. दसवेतालियनिज्जुत्तिअणुगमो १ उबग्धाय निज्जुत्तिअणुगमोर सुत्तफासियनिज्जुत्ति० २, दसवेयालियनिज्जुत्तिअणुगमो जो एस हेट्ठा वण्णिओ, उवग्धायनिज्जुत्तिअणुगमो 'उद्देसे निऐसे य' गाहा ( आव. १४० ) तित्थयरस्स उवग्धार्य काऊणं जहा आवस्सए पच्छा अज्जसुधम्मस्स ततो जंबुणामप्पभवार्ण उवग्धार्य काउं तओ अज्जप्पभवस्स पुथ्वरत्तावरतकाले चिंता सम्मुप्पण्णा, तं सव्वं अक्खाणयं हेडा समक्खायं जं तं माणित जाव मणगोति । उवग्धापनिज्जुती गया, इदाणि सुत्तफासियनिज्जुती भण्ण-सुतेण चैव सह सा भाष्णहिति सा य इमा'णामं ठपणा घम्मो' गाहा - ( ३९-२१) एवमादियाउ गाहाओ सुत्तफासियनिज्जुती भण्णइ । इदाणिं सुत्ताणुगमे सुत्तमुच्चारयन्बं अक्खलियं अमिलियं अविच्चामेलियं जहा अणुओगदारे जाब दसवैकालिकपदं वा वैकालिकपदं वा तत्थ 'संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तंत्रस्य पद्विधा ॥१॥ तत्र संहितेयम्मी मंगलमुहिं, अहिंसा संजमे तवो। देवावि तं नमसंति, जस्स धम्मे सया मणो ॥ १ ॥ संहिताऽतिक्रान्ता, इदानिं पदं ' धारणे' अस्य धातोः मनुप्रत्ययान्तस्येदं रूपं धर्म इति, मंगेति धर्मस्याख्या, 'ला आदाने' अस्य धातोर्मंगपूर्वस्य कप्रयान्तस्येदं रूपं मंगलंति, 'कृष विलेखने' अस्य धातोरुपूवस्य निष्ठाप्रत्ययान्तस्येदं रूपं उत्कृष्टमिति, 'गृह हिसि हिंसायां' अस्य धातोरिदितो नुम्, नुमि कृते अधिकारे अप्रत्ययान्तस्य नश्पूर्वस्येदं रूपं अहिंसेति, यमू उपरमे 'अस्य धातोः संपूर्वस्य अप्रत्ययान्तस्येदं रूपं संयम इति, 'तप धूप संतापे' अस्य धातोः सुनप्रत्ययान्तस्येदं रूपं तप इति, 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' अस्य धातोरप्रत्ययान्तस्येदं रूपं देवा इति, 'तदि'ति सर्वनाम, अस्य नपुंसकविवक्षायां रूपं
... अथ सूत्रं आरभ्यते
... 'धर्म' आदि पदस्य अर्थः निर्दिश्यते
[27]
उपोद्घातसूत्रस्य शके सूत्रानुगमध
संहितापदे
॥ १४ ॥