________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक -1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
गाथा
श्रीदश- तदिति भवति, णम ग्रहत्वे शन्दे' अस्य धातोरणप्रत्ययान्तस्येदं रूपं नम इति, यदिति सर्वनाम, अस्य स्वकृतलक्षणां षष्ठीमुत्पादयित्वा कालिक तस्येदं रूपं यस्येति, धर्मः पूर्वविहित एव, धर्म इति, सर्वस्मिन् काले 'सवैकान्यकिंयत्तदः काले दा' (पा-५-३-१५) प्रत्ययो भवति, चूर्णी सर्वस्य साऽन्यतरस्यां दि (पा. ५-३-६) स आदेः, तस्येदं रूपं सदा यदा इति, 'मन ज्ञाने' अस्य धातोरस्प्रत्ययान्तस्य चेदं रूप १ अध्ययने । मन इति, पदमतिकान्तं । इदानि पदार्थ:-यस्मात् जीव नरकतिर्यग्योनिकुमानुषदेवत्वेषु प्रपतंतं धारयतीति धर्मः, उक्तश्च-'दुर्गति॥ १५॥
प्रसृतान् जीवान , यस्माद् धारयते ततः। घने चेतान् शुभे स्थाने, तस्माद्धर्म इति स्थितः ॥१।। मंगं नारकादिषु पवडतं सो लाति | मंगलं, लाति गेहइत्ति बुत्तं भवति, उक्किट्ठ णाम अणुनरं, ण तओ अण्ण उकिट्ठयरंति, अहिंसा नाम पाणातिवायविरती, संजमो नाम उवरमो, रागद्दोसविरहियस्स एगिभावे भवइत्ति, तवो गाम तावयति अट्ठयिह कम्मगंठिं, नासेतित्ति बुत्तं भवइ, देवा णाम दीवं आगासं तंमि आमासे जे वसंति ते देवा, अवि णाम संभावणा, अहिंसातवसंजसलक्खणे धम्मे ठिओ तस्स देवा पणिवायचंधुरसिरा भवंति, माणुस्सेसु पुण का सण्णत्ति एसा संभावणा, तमिति जो पुष्वमीणओ अहिंसातवसंजमलक्खणे धम्मे ठिओ तस्स एस णिदेसोत्ति, जस्सत्ति अविसेस, यस्य साधुस्स निदेसो, धम्मो पुन्यभणिओ, सदा णाम निच्चकालं, जस्स धम्मे मणो बुद्धी णाम एताणि अज्झवसाणं । इवाणि पदविग्गहो-सो य दोण्हं पदाणं भवद जेसि परोप्परं अत्थसंबंधो जुज्जद, पत्थ पुण पिहप्पिहाणि चेच पदाणि तेण गओ। चालणपसिद्धीओ उपरि भणिहिति ॥ 'कस्थाइ पुच्छति सीसो (३८-२१) सीसो कम्हियि संदेहे समुप्पण्णे टा॥१५॥ पुच्छद, आयरिशा य तं तस्स सीसस्स हियट्ठाए तसो पुच्छातो चिउणतरामं परिकहेइ, कत्था पुण आयरिओ अपुच्छिओ चेव | सीसस्स बुद्धिवित्थारणनिमित्र परिकहेइ सयमेव ॥ इदाणि सुत्तफासियनिजुत्ती वित्थारिज्जइ,एयपि अपुच्छिो चेव आयरिओ
दीप
अनुक्रम
[१]
[28]