________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक , मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : २७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
-
सूत्रांक
PREGRAACH
[१५...]
गाथा ||२७८३३४||
चूर्णी
श्रीदश
ऊहाडिज्जति, जंतलट्ठी पसिद्धा, णामी सगडरहाईण भवति, गडिया णाम सुवष्णगारस्स भण्णाइ जत्थ सुवष्णगं कुठेह। किंच-1 भाषा वैकालिका आसणं सयणं जाणं॥३०६।। सिलोगो, आसणं आसंदगादी सप्यायोगं कहूँ एतेसु रुक्खेसु होज्जा, सयण-पल्लंकादि तप्पा- धिकार
ओग्गं कहूँ एतेसु रुक्खेसु होज्जा, जाणं णाम जुग्गादि, तप्पयोग एतेसु रुक्खेसु होज्जा, तहा उपस्सयपायांग्गं वा किंचि कट्ठा
एतेसु रुक्खेसु होज्जा. तत्थ उपस्सयो पडिस्सयो, अहवा उवस्सए फलिहाद कीरह, सम्बर्ग या आसणं उबस्सयो भष्णइ, एवमादि। ॥२५५॥
'भूओवघाइणि भासं' भूयाणि उवहम्मति जाए भासाए भासियाए सा भूतोवघाइणी भण्णइ, तं भूओवघाइणी भासंण मासेज्जा पण्णवंति, तत्तग्णिवासिणी वा देवया रूसेज्जा, जो वा तस्स वणस्से साभी सो पा रूसेज्जा, साहु वा (णा) एस रुक्खो पसंसिओ नियमा लक्खणविउत्तिकाऊण सो चेव साहू घेषेज्जा, एवमादि, रुक्खे जया आलवेज्जा ताहे इमेहि उवाहिं. त-'तहेव गंतुमुजाण ॥३०७॥ सिलोगो, तहेव' ति जहा हेडिल्लगाण पंडगाईणं सुसावायो भणिओ सेस कंष्ट्यं, सो य । । उवायो इमो- 'जाइमंता इमे रुकवा०॥ ३०८ ॥ सिलोगो, जाइमंता नाम जाए जातीए उत्तमाए जाइमता भण्णंति, बहवे जय रुक्खप्पगारा अस्थिति, इमेचि नाम जे पच्चक्क्षण दीसति, दीहा जहा नालिएरतालमादी, बट्टा जहा असोगमाई, महालया नाम बडमादि, अहवा महसदो बाहुल्ले बट्टइ, बहणं पक्खिसिंघाण आलया महालया, 'पयायसाला' अतीब जाताणि सालाणि जेसि ते पयायसाला, अणेगप्पगाराणि 'बिडिमा' बिडिमाणि जेसि ते बिडिमा. सत्थ जे बंधी ते साला भष्णंति.R२५५॥ सालाहिंतो जे णिग्गया ते विडिमा भण्णति, दारिसणिज्जा वा एते रुक्खत्ति भणेज्जा, ते य निक्कारणे न कप्पति भासिऊण, जाहे पुण कारण फिींचे भवद जहा साहवो पत्ता, कारणेण इमं भज्जा , जहा अम्हे एतेसि जाइमंताणं हेडा विस्समामो, एतेसिंटू
C kX
दीप अनुक्रम [२९४३५०]
[268]