________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [७], उद्देशक -, मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : २७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
भाषाधिकार
+
बैकालिक
[१५...]
गाथा ||२७८३३४||
MACARE
श्रीदश- वतव्वं ताहे भण्णइ, जहा- जो एप्स परिवत्सरीरो एवं मग्गाहि पुच्छाहि वा, तिरिक्खजोणियस्स वा एवं मग्गाहि, अहवा एवं
|तिरिक्खजोणियं परिबूढं दुरओ परिवज्जति, मारणादिसु णिउज्जेज्जा तओ परितावणादि दोसा पायेज्जत्तिकाउंण एवं भासिज्जा चूर्णी.
|पण्णवंति, कारणे पुण एवं मासेज्जा तं०-'जुवं गवित्ति णं धूआ० ।। ३०२ ॥ सिलोगो, तत्थ जो दम्मो तं जुवं गवमालवेज्जा, ॥२५॥
४ जुगं गवो नाम जुवाणगाणोति, चउहाणगो वा, गावी तहा रसदा एसा गोणिति भणेज्जा, जो गोरहगो तं हु हस्समालवेज्जा, हस्सो णाम पोतलओ, जो वाहिमोतं महन्वय भणज्जा, जो रहजोगो तं संवहणं मणेज्जा, किंच-तहेव गन्तुमुज्जाणं०॥३०॥
सिलोगो, 'तहेव' त्ति जहा हेडिल्लाणि ण माणियब्वाणि साधुणा तहा एताईपि, मंतु नाम गच्छिऊण, तत्थ पब्बतउज्जाणवणसंडा दापसिद्धा, तंमि पब्बए तमि उज्जाणे तमि चा वणसंडे. गंतूणं जइ रुक्खो महालयों साह पासेज्जा, तं दळूण णो एवं पण्णदे
नो भासेज्जा, जहा अलं पासादस्स एगक्खंभस्स करणाएत्ति, पसीयंति मि जणस्स णयणाणि पासादो भण्णइ, अलं खंभाणं एते रुक्खा, अलं तोरणकट्ठाणं एते रुक्खा, अलं पुरवरफलिहाणामेते रुक्खा . अलं दारयकट्ठाणमेते रुक्खा, अलं णावाकट्टाणमेते रुक्खा, अलं उदगदोणीयमेते रुक्खा, उदगदोणी अरहस्स भवति, जीए उपरि घडीओ पाणियं पाडेंति, अहवा उदगदोणी घरांगणए कट्ठमयी अप्पोदएमु देसेसु कीरइ, तत्थ मणुस्सा हातंति आयमंति वा, तयो दोसा भवंतिति । तहा-'पीढए चंगवेरे अ०॥ ३०५ ॥ सिलोगो, अलं पीढगस्स एते रुक्खा होज्जा, पीढगं- मिसियादि उसणयं भवति, अथवा पहाणं पीढ़, अलं चंगवेरस्स एते रुक्खा होज्जा, 'चंगवरे' चि चंगोरे कट्ठमयभायणं भण्णइ, अहया चंगरी समयी भवति, अलं नंगलस्स एए| रुक्खा होज्जा, जंगलं णाम लंगलंति वा हलंति वा एगट्ठा, अलं एते रुक्खा मइयाय, मझ्या नाम बाहेऊण बीयाणि पच्छा ताए ।
दीप अनुक्रम
२५४॥
[२९४
ACTEGO
३५०]
[267]