________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक -, मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : २७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
श्रीदश- वैकालिक चूणौँ
[१५...]
गाथा ||२७८३३४||
॥२५॥
मणुस्साइ परिवूढकाये दण महप्पाणा पासित्ता णो एवं वचर्ष, जहा-चलो अयं मस्सो धूलो महिसो धूलो पक्षी धूलो अप- भाषामस्त करो, तहा पमेइलो मणुस्सो, ‘पमेहलो' नाम अतीव मेदो जस्स सो पमेहलो महिसो, एवं पक्खी अइकरो, वहणिज्जो पुरिसो| धिकार: वहणिज्जो महिसो, किंच'तहेव गाओ दुज्झाओ०॥३०१।। सिलोगो,'तहेव'त्ति जहा हडिल्लाणि अवत्तव्याणि तहेव इमाणिचि, । तत्थ गोगहणेण महिसीउद्दमादीण गहणं कत, दोहणिज्जा दज्झा, जहा गावीणं दोहणबेला बट्टा, दमणीया दम्मा, दमणपयोग्गति बुत्त भवइ, गाओ जे ( रहजोग्गा) रहमिव वा धावति ते गोरहगा भण्णंति, अह्या गोयरगा य पसवसमण्णा भवंति, वाहिमा । नाम जे सगडादीभरसमस्था, ते य साधू दटुं णो एवं भणेज्जा, जहा पत्ता एते सगडादिसु वाहेउंति, रथजोग्गा णाम अहिणवजोवणचण अप्पकाया. ण ताव बहुभारस्स समस्था, किन्तु संपर्य रहजोग्गा एतेत्ति, तेसु इमे दोसा भवति, तत्थ गावीसु जहा । साधुणा भणियंति गाचीओ दुहेज्जा, ततो अधिकरणपवत्तणादि दोसा भवति, दम्मेसुवि साहू जाणंति एवमादि, बाहिमावि 151 सगडादिसु सभरेसु गिजुजिज्जा, रहजोग्गोवि रहेसु बहणिज्जो, पक्खा बहणिज्जो अइगिरो, तहा पाइगो एस मणुस्सो, पागपत्तोनित वृत्तं भवइ, तहा पागपायोगो आयगरो, तत्थ मणुस्सा अप्पत्तिय करेज्जा, अकोसेज्ज वा, लुणणडहणाणि वा करेज्जा, एवमादि,12
महिसादि तिरिया तस्स बयणं सोऊण मंसादीणं अट्ठाए मारेजेज्जा, न केवलमेत धम्मविरुद्धं, किन्तु लोगविरुद्धमवि, कह 18 है। तमेरिर्स भासमाणं सोऊण लोगस्स चिन्तिया पवेज्जा, जहा किमेतस्स पवतियस्स एयारिसाए अहिद्रोहाए बयाए निसिरियाएति ॥२५॥
जहा य पुण कारणं भवेज्जा ताहे इमेणप्पगारेण भणेज्जा, जहा- 'परिवूढात्त णं बुआ' ॥ ३०॥ सिलोगो, पओयणे । उप्पण्णे परिवूढं वा उचितदेहं वा संजातदेहं वा पाणितदेहं वा पीणितदेहं वा लज्जा, तहा कस्सइ साधुणो किंचित् तारिस
दीप अनुक्रम
[२९४
३५०]
[266]