SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२७८ ३३४|| दीप अनुक्रम [२९४ ३५०] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+भाष्य|+चूर्णिः) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [ २७८-३३४/२९४-३५० ], निर्युक्तिः [२७१-२९३ / २६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशकालिक चूणी ।।२५६।। वा अदरेण पंथा गच्छइ । किंच 'तहा फलाणि पकाणि ॥ ३०९ ॥ सिलोगो, 'तहेब' त्ति जहा हेडा भणिय, फलाणिअंबादीणि पक्काणि दट्टणं णो एवं भासेज्जा-पक्काणि इमाणि फलाणित्ति, तह घाई (पाइ) खज्जाणिचि णो वएज्जा, पाइखज्जाणि गाम जहा एताणि फलाणि बद्धडियाणि संपयं कारसपलादिसु पाइऊण खाइयव्याणित्ति, 'बेलोइयाणि' नाम बेला कालो, तं जा णिति वेला तेर्सि उच्चिणिऊगति, अतिपक्काणि एयाणि पडंति जइ न उच्चिणिज्जंति, टालाणि नाम अबद्धट्ठिगाणि भन्नंति, 'वेहिमं' नाम वेधा कीरंति तं बेहिम, अद्धट्टिगाणं अंबाणं पेसियाओ कीरंति, तत्थ इमो अवायो-वष्णिस्सिया देवया कुप्पेज्जा, पक्काणि वा फलाणिचिकाऊन कोए ( रा ) को तेहि पओयण कुज्जा, एवमादि, इमेण पुणे उपाएण भणेज्जा, तं०- 'असंधडा इमे * अंबा० ॥३१० ॥ सिलोगो, साहूणं अहावरे रुक्खेहिं कज्जे पुण पत्ते जहा तेण पंथोत्तिकाऊण ताहे अनस्स साहुस्स इमेण पगारेण उवदिसेज्जा, तं० असंथडत्ति वा बहुणिव्यडिमाफलति वा बहुसंभूतति भूतरूपति वा तत्थ असंथडा अतीवकारणे (मारेण) ण संथरंति, फलाणि धारेउ न तरतित्ति युतं भवद्द, 'इमे' सि जे इमे लोगपच्चक्खा, अंबगहणं पहाणा लोगसंमता य (1त्ति) काऊण अतो तेसिं गहणं कयंति, बहूणि निव्वडियफलाणि, 'बहुसंभूया' णाम बहुणिष्फनफलागि, 'भूतरूवा' णाम फलगुणोववेया, पुणसदो विसेसणे, किं विसेसयतिः, जहा एतेसिमण्णतरेण परियायसंदेष कारणे भासेज्जा एवं विसेसयति । किंच 'तहेवोसहिओ पक्काओ ० ' ।। ३११ ।। सिलोगो, 'तहा' णाम जहा हेट्ठा भणियं तत्थ सालिबीहिमादियातो ताओ पक्काओ नीलियाओ वा णो भणेज्जा, छविग्गहषेण निप्पवालिसदगादीणं सिंगातो छविमताओ णो भणेज्जा, लुणणपायोग्गाओ लाइमा, भुज्जणपायोग्गाओ भुज्जिमा, पिहुखज्जाओ नाम जवगोधूमादीनं विगा कीरंति ताधे खज्जंति, एताए अविधीए भणमाणस्स इमे [269] भाषा • धिकार ॥२५६॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy