SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक , मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : [२७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१५...] गाथा ||२७८३३४|| श्रीदश-18 मेव आपुच्छियव्वं, तहा वक्खामो अमुग वा णो भविस्सह अहं वा णं करिस्सामि एसो वा णं करिस्सह, एनेसु. पएसु अण्णेसु यी भाषावैकालिक एवमादिसु, एतेसु विसेसदोसा भाणियब्वा । इयाणि एतस्स अत्थस्स उपसंहारसुत्तं भण्णइ,'तहेव अइमि अतं कालंमि॥२८५० धिकार: चूर्णी. (१ अस्या अपेतनाबाश्च स्थाने गाथायुगलमीटसं संभाव्यते-तं तहेव अईवमि, कालंमिडणवधारियं । ज पण संकियं वावि, एवमेवंति ॥ नो वए ॥१॥ तहेवाणागयं अद्धं, जं होइ उवहारियं । निस्संकियं पदुप्पन्ने, एवमेयंति निदिसे ॥२॥ न च वृत्तिबुतपुस्तका॥२४८॥ दिषु दृश्यते इदमेव, तत्र तु 'अईअंमी' त्यादि गाथात्रयं दृश्यते ) सिलोगो, 'तं तहेव' ति जेणप्पगारेण जहा हेडा भाणय गच्छामो बक्खामो तहप्पगारमणागयकालीयं अत्थं णो वएज्जा, 'जं वणं' ति जमिति अणिदिहस्स गहणं, अण्णग्गहणेण | तीयाणागयकालगहणं कय, अणवधारियं णाम ज सव्वहा अपरिणायं तं अणवधारियं भवइ, तत्थ अणागतं जहा जो सवधा | अणवधारिओ अणागओ अत्थो सो विधिणा णिमित्ताईहिं ण अप्पणो इच्छाए बत्तवो, जहा अमुगे काले अमुग भविस्सइनि, तहा। | अतीतमवि अणवधारियं तहावि णो चदेज्जा, जहा परेण प्रडो किं तेण भाणिय ? उदाह भणितंति वओ मे सुतं, तत्व असर|माणो भणइ-ण सरामि, एवं तुम रूवं दिढ, ण दिट्ठति बा, तत्थ असरमाणो भणइ-ण सरामि, एवं गंधरसफासा भाणियबा, पहु प्पण्णेऽवि जइ कोऽवि भणेज्जा जहा सहो तुमे सुतो न सुओवा?, तत्थ स अणुवलब्भमाणं णो अपणो इच्छाए भासज्जा । 8. किंतु तत्थ एवं भाणियध्वं-जहान विभावयामिति, एवं रूवं पुच्छिओ-किमेयं दीसह, तत्थति अवलम्भमाणा | ॥२८॥ ताण जाणामित्ति बूया, गंधेऽवि कस्सेस गंधोति ?, (तत्थ अणुवलम्भमाणो ण जाणामित्ति, रसेवि कस्सेस रसत्ति, तत्थवि अणुवलम्भमाणो न जाणामिति, फासे) जहा अंधकारे अप्पणिज्जअमात्थफरिसा आसंसिओ, केणवि पुच्छिओ। दीप अनुक्रम [२९४ tocksCAL: ३५०] [261]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy