SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा || २७८ ३३४|| दीप अनुक्रम [२९४ ३५० ] भाग-6 "दशवैकालिक" मूलसूत्र ३ (निर्युक्तिः + भाष्य |+चूर्णिः) अध्ययनं [७] उद्देशक [-] मूलं [१५...]/ गाथा: [ २७८-३३४/२९४-३५०] निर्युक्तिः [ २७१- २९३ / २६९-२९२] आष्यं [६२...] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४२ ] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूर्णां ॥२४७॥ जम्हा बहुविधा मुहुत्ता अहोरता य भवति । अतो-' एवमाई उ जा भासा० ॥ २८४॥ सिलोगो, एवमादिगहणेण दादामि पढीहामित्ती एवमादि, एस्सकालमि जा संकिया भासा सा गहिया, एस्से नाम आगमिस्तीति, एस्सकाले संकिया नाम तहा वा होज्जा वितदा वा होज्जा, ण केवलं जं संक्रियं तमेसकाले ण भाणियब्वं, किंतु संपयमवि जो अतीते वा काले संकिओ सोविन निस्संकिओ भाणिएथ्यो, तत्थ संपइकाले जहा गच्छामो वक्खामो अमुर्ग दवं अनुगस्स अस्थि कहं करोमि एवमादि, अतीतेविण निरुतं संभर, तहावि भणति अहं तुम्भेहिं समं अनुगत्थ गओ तदा य मते इमं वयणं भणियं जेण सो परप्पवादी गड्डे, मए तव तहा आदेसो दिष्णो तेण तवस्स फली संपत्ती जहा, एवमेतप्पगारं संकिय भास तीताणा गएसु कालेसुन मासेज्ज, वहा जावि परणिस्सिया साचि संकिया, जहा देवदत्तो इदाणि आगमिस्सर, इमं वा सो करिस्सह, एवं तिसुवि कालेसु परणिस्सिया ण भाणियन्त्रा, कहं पुण बत्ती, जहा सो एवं भणियाइओ, ण पुण गज्जइ-किमागमिस्सा (ण वा आगमिसइ) ? इमं काहिति न काहिति वा ? एवमाइया, एवं पच्चहयाण मिहन्याण य सामण्णेण य भणितं, तत्थ गिहत्थाणं पुण्यभावमाणाणं कहिंचि सावज्जे (न) कहणीयं, भणियं च उवरिं- 'नक्वत्तं सुमिणं जोगं' सिलोगो, कारणजाए पुण जया भणिज्ज तदा इमेणप्पगारेण, जहा जहेत्थ निमित्तं दीसह तहा अज्ज वासेण भवियन्त्र, अमुको वा आगमिस्सर, एवमादि, जदा पुर्ण [ अणा]गंतुकामो तदा ण निस्संकियं भाणियां-जहा अहं कल्ले गमिस्सामि किं कारणं १, तत्थ वाघातो भवेज्जा, तओ तेर्सि गिहत्थाणं एवं चित्तमुप्पज्जह, जदा मुसावादी एसचि, अहवा वायगेण गणीणा वा आपुच्छिओ ताहे वेसि गिहत्थाणं एवं चिंतया भवेज्जा, जहा एत्तिलगमवि एते ण जाणंति जहा वाघाओ भविस्सह न वा भविस्सइति, न कोऽवि एतेसिं गाणविसओ अस्थित्ति, एवमाइ बहवे दोसा भवतिचिकाऊण संसंदिद्ध [260] भाषा धिकारः ॥२४७॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy