________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक , मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : [२७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...]
गाथा ||२७८३३४||
श्रीदश-1 विविह अणेगप्पगारं वज्जए विवज्जएत्ति । इयाणि मोसरक्खणनिमित्तं इमै भण्णइ-'वितहंपितहा मुत्ति ॥२८॥ सिलोगो, भाषावैकालकवितई नाम जं वत्धुं न तेण सभावेण अस्थि तं वितह भण्णइ, मुत्ती सरीरं भण्णइ, तत्थ पुरिसं इत्थिणेवत्थियं इत्थि वा पुरिसने
धिकार: वत्थियं ददृण जो भासइ-इमा इत्थिया गायति णच्चइ वाएइ गच्छइ, इमो वा पुरिसो गायइ गच्चइ वाएति गच्छइति, अविसहो। २४ सं भावणे, कि संभावयति ?, जहा पुरिसं जो जुवाणं वृहणेवस्थं बुई भाइ, इस्थि वा जोवणत्थं वुडनेवस्थियं बुडित भणइ सोवि:
वितहा मुची भण्णइ, एयं संभावयति, 'तम्हा सो पुट्ठो पावेण ति, तम्हा वितहमुत्तिभासणाओ सो भासओ पुष्यामेव पुढो, पच्छा साणि अक्षराणि उच्चारिवाणित्ति, जद ताव सो पत्नभावमवि भासमाणो पावेण पुट्टो. किं पण जो जीवोवघाइयं मुर्स | | वदेति', मुसावायवाजणाहिगारे इम भण्णइ 'तम्हा गच्छामो० ॥ १८३॥ सिलोगो, जम्हा वेसविरुद्धमचि आलवंतस्स दासा।
भवइ तम्हा साहुणा ण एगतेण एवं भासियव्यं, जहा-'गच्छामो यक्खामो' ति, 'निझमत्तु ( चमत्त ) णो गुरुमु य पहुचयणम-13 Iबिरुवंति, अहवान एगस्स साहणो निकारणे कप्पर गंतु तेण बहुचयणं उपानामति, तत्थ गच्छामो नाम जहा अहं अणं अमुकं10 गाम अवसस्सै गमिस्सामि एवमादि, वक्खामो नाम जहा कल्ले अमुग वयण भणीहामि मग्गीहामो बा, एवमादि, अमुग वा कज्ज एवं भविस्सइ, 'अहं वाणं करिस्सामि' नाम जहा कोइ किंचि तारिसं करेति सो न एवं वत्तव्यो, जहा-अच्छाहि तुम |कल्ले मुहले या करिस्सामिनि, जहा संथारगं पज्झमाणं पासिता कोइ भणेज्जा-किं संथारगं वावि(वझसि) अहमेयं काले महुचे पाठा
२४६॥ बंधीई, एवं लोग ते करिस्सामि, वेयावच्चं ते करिस्सामि, एवमादि,' एसो वा णं करिस्सह' णाम जहा कोयि किंचि तारिस करेह तं करेंतं अण्णो भणिज्जा-मा एयं तुम करेह, एसो अमुगो कल्ले करिस्सतीति, एयाणि ण भाणितव्याणि, किं कारणं,
दीप अनुक्रम [२९४३५०]
[259]