________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक -, मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : २७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
भाषा
-
[१५...]
गाथा ||२७८३३४||
चिमा णाम नोवदिवा भासिया वा, युवा हि भगवंतो सच्चं सच्चमायरंति, जहा अरिक केइ गाहा पक्खी वा दिवा', तत्थ भण्णंति श्रीदश
18णस्थि. असच्चामोसाए य जाओ सावज्जाओ आमतणादीणीओ ताओ अणाचियाओ वाणति, उच्चेण वा सहेण परियट्टणं | चूर्णी
रातीए, एवमादि, सावज ण ते बुद्धिमता भासियन्वंति, जाओ अभासणिन्जाओ साओ भणियाओ, जाओ भणियवाओं ताओं
भणति, तंच-असच्चमोसं सच्चं च ' ।।२८० ।। सिलोगो, असच्चमोस सच्चं च, एतासि अण्णतरं भासमाणो. अणवज्ज || ॥२४५। पू च सम्म उपहिया समपेहिया, कि मए बलम्वमिति एवं मणसा संचितिऊणं जाहे णिस्संदिख जायं जहा अणवज्जमेत
कसै च ताहे गिरं भासेज्जा पण्णवति, आह-अणवज्जअककसाण को पतिबिसेसो ?, भण्णइ-वज्ज गरहित भण्मति, ण वज्जत अणवज्ज, अथवा वज्ज कम्मं भण्णइ, जाए भासियाए कम्मस्स आगमो भवइ सा सावज्जा, तम्हा अणवज्ज भासेज्जा, (ककस)। किसं कायं मासिया करेइ, कही, तस्स लोगविरुद्ध धम्मविरुद्धं च भासिऊण पच्छा तु भावेण तप्पमाणस्स किसो कायो भवइति, अओ। कक्कसा भण्णइ, अहवा जो भण्णइ तस्स तं फरुसवयणं अचिंतयंतस्स किसो कायो भवइति ककसा, तमकक्कसं भासिज्जत्ति। इयाणिं असच्चासच्चामोसापडिसेहणत्थं इमं भण्णइ, तं०-'एअंच अट्ठमन्नं वा०॥ २८१ ।। सिलोगो, जो इयाणि अणवज्ज-10 मककसो अत्थो भणिओ तस्स पडिचक्खभूओ सावज्जो कक्कसो य तेण भणिएण भणिओ चव, तमेयं सावज्ज अकक्कसं च अत्थं । अण्णं वा एयप्पगारंति, 'ज' मिति अविससितस्स गहणं तुसद्दो विसेसणे, किं विसेसयति ?, जहाजं थोवमवि धुणणादि तं च
सोयारस्स अप्पियं भवइ, नामइ पाडिज्जइ, जहा नामिओ मल्लो नामिओ रुक्खो, अओ 'सभासं सचमोसंपि' स इति भिक्खुराणोणिद्देसो, स भिक्खूण केवलं जाओ पुव्वभणियाओ सावज्जमा साओ बज्जेज्जा, किन्तु जावि असच्चमोसा भासा तमवि धीरो
दीप अनुक्रम [२९४३५०]
*.kkk JokeStoc
२४५॥
[258]