SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक -, मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : २७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक भाषा - [१५...] गाथा ||२७८३३४|| चिमा णाम नोवदिवा भासिया वा, युवा हि भगवंतो सच्चं सच्चमायरंति, जहा अरिक केइ गाहा पक्खी वा दिवा', तत्थ भण्णंति श्रीदश 18णस्थि. असच्चामोसाए य जाओ सावज्जाओ आमतणादीणीओ ताओ अणाचियाओ वाणति, उच्चेण वा सहेण परियट्टणं | चूर्णी रातीए, एवमादि, सावज ण ते बुद्धिमता भासियन्वंति, जाओ अभासणिन्जाओ साओ भणियाओ, जाओ भणियवाओं ताओं भणति, तंच-असच्चमोसं सच्चं च ' ।।२८० ।। सिलोगो, असच्चमोस सच्चं च, एतासि अण्णतरं भासमाणो. अणवज्ज || ॥२४५। पू च सम्म उपहिया समपेहिया, कि मए बलम्वमिति एवं मणसा संचितिऊणं जाहे णिस्संदिख जायं जहा अणवज्जमेत कसै च ताहे गिरं भासेज्जा पण्णवति, आह-अणवज्जअककसाण को पतिबिसेसो ?, भण्णइ-वज्ज गरहित भण्मति, ण वज्जत अणवज्ज, अथवा वज्ज कम्मं भण्णइ, जाए भासियाए कम्मस्स आगमो भवइ सा सावज्जा, तम्हा अणवज्ज भासेज्जा, (ककस)। किसं कायं मासिया करेइ, कही, तस्स लोगविरुद्ध धम्मविरुद्धं च भासिऊण पच्छा तु भावेण तप्पमाणस्स किसो कायो भवइति, अओ। कक्कसा भण्णइ, अहवा जो भण्णइ तस्स तं फरुसवयणं अचिंतयंतस्स किसो कायो भवइति ककसा, तमकक्कसं भासिज्जत्ति। इयाणिं असच्चासच्चामोसापडिसेहणत्थं इमं भण्णइ, तं०-'एअंच अट्ठमन्नं वा०॥ २८१ ।। सिलोगो, जो इयाणि अणवज्ज-10 मककसो अत्थो भणिओ तस्स पडिचक्खभूओ सावज्जो कक्कसो य तेण भणिएण भणिओ चव, तमेयं सावज्ज अकक्कसं च अत्थं । अण्णं वा एयप्पगारंति, 'ज' मिति अविससितस्स गहणं तुसद्दो विसेसणे, किं विसेसयति ?, जहाजं थोवमवि धुणणादि तं च सोयारस्स अप्पियं भवइ, नामइ पाडिज्जइ, जहा नामिओ मल्लो नामिओ रुक्खो, अओ 'सभासं सचमोसंपि' स इति भिक्खुराणोणिद्देसो, स भिक्खूण केवलं जाओ पुव्वभणियाओ सावज्जमा साओ बज्जेज्जा, किन्तु जावि असच्चमोसा भासा तमवि धीरो दीप अनुक्रम [२९४३५०] *.kkk JokeStoc २४५॥ [258]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy