________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
||२७८
३३४||
दीप
अनुक्रम
[२९४
३५०]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+भाष्य|+चूर्णिः)
अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५० ], निर्युक्तिः [२७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदश
वैकालिक
चूण
॥२४४॥
च्छतीत्येवं विगृ सनः अनुबन्धलोपः आर्द्धधातुकस्यैड्वलाद' रिति (पा. ७-२-३५ ) इदू प्राप्तः एकाजनुपदेशेऽनुदात्तादिति (पा. ७-२-१०) प्रतिषिद्धः, 'सन्यड़ो' रिति (पा. ३-१-९) द्विर्वचनं, शशक अत्र लोपोऽभ्यासस्य, तिप वर्त्तमाना, 'सनि मीमा घुरभलभशकपदपदामच इस्' इति (पा. ७-४-५४) शकारस्य अकारस्य इस आदेशो भवति, अस्य सलोपश्च सकार उच्चारणार्थः, इको 'आदेशप्रत्ययो 'रिति ( पा. ९-३-५९ ) सकारस्य ककारः परगमनं शिक्षे इति स्थिते ' सप्तम्यधिकरणे' इति (पा. २-३-३६) सप्तमी, तस्या एकवचनं डि, डकारलोप 'आद गुण' इति (पा.६-१-८१) गुणो भवति 'एकच पूर्वपरयोः' एकार: शिक्षे, दोत्ति संख्या, सा य इमा सच्चा असच्चामोसा य एतासिं दोन्हं विणयं सिक्खेज्जा, विणयो नाम किमेताण दोन्हवि चत जं भासमाणो धम्मं णातिकमह, एसो विणयो भण्णइ, सिक्खेज्जा नाम सव्वप्यगारेहिं उबलभिऊण दो विसुद्वाओ भासेज्जा, 'दोन भासिज्जा सव्वसो' त्ति वितियततियाओ दोऽवि सव्यावस्थासु सव्वकालं नो भासेज्जा । इयाणि सो विणओ भण्णइजा असच्चा अवत्तब्बा, असच्चामोसा सच्चा य अवत्तब्दा, सच्चामोसा अ जा मुसा । जा अ बुद्धेहिं नाइना, न तं भासिज्ज पव्वं ॥ १७९ ॥ ' जा अ ' इति अणिदिट्ठा 'अन्यत्तव्वा' पुण्यमणिया, ण वत्तच्या सावज्जत्ति वृत्तं भवइ, तं अब सब्वं मोसं सच्चामोसं च, एयाओ तिष्णिवि, चउत्थीवि जा अ बुद्धेहिं णाइनागहणेणं असच्चामोसावि गहिता, उकमकरणे मोसावि गहिता, एवं बंधानुलोमन्थं, इतरहा सच्चाए उवरिमा भाणियव्वा, गंथाणुलोमता विभत्तिभेदो होज्जा वयणभेदो वसु ( थी ) पुमलिंगभेदो व होज्जा अत्थं अमुंचतो, जा य बुद्धेहणाइण्णा ण तं भासेज्ज पण्णवं, तो तासि चउन्हं मासाणं वितियततियाओ नियमा न बचब्बाओ, पढमचउत्थीओ जा य बुद्देहऽणा इष्णाते, तत्थ ' बुद्धा' तित्थकर गणधरादी तेहिं णो आइण्णा अणाइण्णा, अणा
[257]
भाषा
धिकारः
॥२४४ ॥