________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
|| २७८
३३४||
दीप
अनुक्रम [२९४३५० ]
भाग-6 "दशवैकालिक" मूलसूत्र ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [७] उद्देशक [-] मूलं [१५...]/ गाथा: [ २७८-३३४/२९४-३५०] निर्युक्तिः [ २७१- २९३ / २६९-२९२] आष्यं [६२...] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४२ ] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूर्णी
॥२४३॥
विसेसणे, किं बिसेसग्रह ?, जश चउरो भासाओ मांण अष्णो वायागोवरी णत्वित्ति एवं विसेसयति, 'भाष व्यक्तायां वाचि भ्रातुः अस्य धातो: 'अः प्रत्यय 'दित्यनुवर्तमाने 'गुरोश्च हल' इति अकारः, प्रत्ययः, स्त्रीविवक्षा, वर्त्तमाने वशिं, ख्याङ् आदेशः, ङ्कार उच्चारणार्थः, अनुबन्धलोपः, 'युवोरनाका' विति अनादेशः, अकः सवर्णे दीर्घः' (पा० ) इति दीर्घत्वं परिसंख्यानं, परिसंख्याय नाम परिजाणिऊण, ज्ञा अवबोधने धातुः अस्य धातोः प्रपूर्वस्य षिद्भिदादिभ्यः इत्यनुवर्त्तमाने 'आतश्चोपस' इति अदप्रत्ययः, टकार उच्चारणार्थः, 'आतो लोप इटि च क्ङिति चे' ति आकारलोपः, [ अनुस्वारस्य ] स्त्रीविवक्षायां अजाद्यतष्टापि ति टापू प्रत्ययः, अनुबन्धलोपः, 'अकः सवर्णे दीर्घत्वं प्रज्ञा बुद्धिरभिधीयते सा जस्स अस्थि सो पण्णवं, प्रज्ञावतु इति स्थिते प्रथमैकवचनं सु, उकारः उच्चारणार्थः 'उगिदचां सर्वनामस्थानेऽधातो:' ( पा. ७-१-१० ) इति नुम् मकार उच्चारणार्थः, 'नथापदान्तस्य झली ' ( पा. ८-३-२६ ) त्यनुस्वारः, अनुस्वारस्य यपि परसवर्णः परगमनं च
4
लाभ्यो दीर्घात् सुतस्यपृक्तं हलि'ति सुलोपः, 'संयोगान्तस्य लोपः' (पा. ८-२.२३ ) ' नोपधाया ' इति (पा. ६-४-७) दीर्घत्वं स प्रज्ञावान् तेन बुद्धिमता, एताओ चचारि भासाओ य परिगणऊण दोन्हं, द्वि सर्वनाम चिनाभिधायी ' कर्तुकरणयोस्तृतीये' ति ( पा. २-३-१८) तृतीया विभक्तिः, तस्या द्विवचनं स्यात् ' त्यदाद्यमिति ( त्यदादांनामः पा. १-२-१०२ ) इकारस्य अकारः 'सुपि चे ' ति ( पा० ७-३-१०२ ) दीर्घत्वं, द्वाभ्यां ' अय वय नय तय गतौ ' नय धातुः, तस्य धातोः विपूर्वस्य 'पुंसि संज्ञायां घः प्रायेणेति ( पा० ३-३-११८ ) घप्रत्ययः अनुबन्धलोपः, विनयनं इति विनयः, दोण्डं विनयं 'सिक्खेज्ज' ति 'शक्ल शक्ती' धातुः अस्य ' धातोः 'कर्मणः समानकर्तृकादिच्छायां (पा. ३-१-३) सन् प्रत्ययः, शक्तमि
[256]
भाषा
धिकारः
॥२४३॥