________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
|| २७८
३३४||
दीप
अनुक्रम [२९४
३५० ]
भाग-6 “दशवैकालिक”- मूलसूत्र -३ (निर्युक्तिः + भाष्य|+चूर्णिः)
अध्ययनं [७] उद्देशक [-] मूलं [१५...]/ गाथा: [ २७८-३३४/२९४-३५०] निर्युक्तिः [ २७१- २९३ / २६९-२९२] आष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूण
॥२४२॥
वकेण आयारसुद्धी भवति, चकसुद्धीए इमा णिरुत्तगाथा भवद्द, 'जं वकं वदमाणस्स ० १ ||२९० ॥ जं वर्क वयमाणस्य साधुणो संजमे सुद्धी भवइ, ण य सच्चेण भणिएण हिंसा जायइ, ण य अत्तणो कलुसभावो भवइ, जहा कि मए एवं एवंविदं भणियं १, तेण वसुद्ध भष्णह, किं कारणं बकसुद्धीए एचिओ आयरो कीरह ?, आयरिओ आह- 'वपणविभत्तीकुसलस्स० ।। २९१ ॥ माथा, वयणविभतीए कसलया जस्स अस्थि सो वयणविभत्तीकुसलो, तस्स पर्यणविभत्सीकृसलस्स, न केवलं वयणविभत्तीकुसलस्सेव, किंतु 'संजमंमि उचट्टितमतिस्स' तत्थ सम्म नाम संजमो, तंमि संजमे उवडिया मती जस्स, उचट्टिया नाम थिरीभूता, जम्दा तस्स वयणविभत्तीकुसलस्स संजमंमि य उपट्टितमस्स साहुणो एकेणावि दुम्भासिएण विराधणा होज्जा, अओ वधासुद्धीए सव्यपय तेण अतितव्यंति, आह- जह भासमाणस्स दोसो तो मोणं कायव्वं, आयरिओ भणइ मोणमवि अणुवाएण कुव्यमाणस्स दोसो भव, कई ?, 'वयणविभत्तिअकुसलो० ।। २९२ ।। गाथा, कोपि वयणविभत्ती असलो सो वओगतं महुविध अणे गप्पगारं अयाणमाणो जर दिवस पर न किंचि भासह 'तहाषि न वयिगुत्तमं पत्तो'त्ति, जो भासागुणदोसाविहिष्णू तस्स हमो गुणो भवइ, तंजहा- 'वयणविभत्तीकुसला० ॥ २९३ ॥ गाथा, जो कोइ वयणविभत्तीकुसलो वओगतं बहुविधं अणे गप्पगारं जाणमाणो-जह दिवसमणुबद्धं भासइ तहावि वयगुत्ततं पत्तोति । इयाणि सुचाणुगमे सुतमुच्चारयवं, अक्खलियं अमिलियं जहा अणुयोगद्दारे, तं च सुतं इमं 'चउण्डं खलु भासाणं, परिसंस्वाय पन्नवं । (दो) दुण्हं तु विणयं सिक्खे, दोन भासिज्ज सव्वसी ' (२३८) सिलोगो, चतुर, प्रातिपदिकः, षष्ठी शेषे विभक्तिर्भवति शेषे कारके, तस्या बहुवचनं आम्, षष्ठी चतुर्थीबेसिनु आगमः परगमनं चतुण, भाषाणां चतुर्णा, खलुनिपातः परकीयमर्थमयांते, ( माख्याति ) खसदो
,
अत्र सप्तमं अध्ययनस्य सूत्र (गाथा:) आरभ्यते
[255]
वचन
विभक्तेः फलं
॥२४२॥