________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक -, मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : २७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...]
गाथा ||२७८३३४||
श्रीदशजहा- कस्स एतं वत्थं ? किं तब उदाहु ममत्ति, तत्थ सम्भावओ अयाणमाणेण क्त्तव्यं, अहा-च याणामित्ति, एवं
भाषाबैकालिकताव अणवधारिए अत्थे भणियं । इदाणि जो निस्तंकिओ अत्थो तत्थ मण्णइ-'संकियं दा पडत्पन्नं ' ति, ज सकियं पडप्पन्ने
HOMधिकारा काले तमवि णी भाणियच्वं जहा ' एवमेअं' ति, पडुप्पण्ण गहणेण अतीतणागएसुवि कालेसु जं संकियं तं न क्त्तव्यंति । इदाणि
एतेसु कालेसु जमेगंतण उवधारिय भवइ, तस्थ का पडिबत्ती ?, भण्णइ-'तहेवाणागयं अद्धं ॥ सिलोगो, तहेवति जहा हेट्ठा ॥२४९||| भणियं एवमणागयकालिये अण्णं वा तीतमट्ठ उवधारियं जाहे भवइ ताहे भासेज्जा-एवं एतंति, पडष्पन्नमवि निस्संकियं जाहे
| भवति ताहे भणेज्जा जहा 'एवमेअं' ति, जे पुण संकियमेव अप्पंतरितमितिकाउंण वत्तव्बंति, आह-अवधारितनिस्संकियाण कोई पइविसेसो, आवरिओ भणइ-अवधारियमुवलद्धं ण सध्वप्पगारेण, निस्संकियं जं सबप्पगारेहिं ज्वलद्धं, थोक्थोवाए निदेसे णाम अतिकंतबङ्घमाणीणमणागयं वा अत्थं हियए ठाविय दिसेज्जा। किंच-तहेव फरुसा भासा.' ॥ २८८ ॥ सिलोगो, जहा दोसपरिहरणनिमित्तं थोवथोवाए निद्दिसियध्वं, तहेब जा फरुसा भासा सा दोसपरिहरणनिमित्तमेव न वत्तव्या, 'फरुसा'णाम हबज्जिया, जीए भासाए भासियाए मुरुओ भूयाणुवघाओ मवइ, सा 'गुरुभूओवघाइणी' जहा दासो। | एसोति, सो तत्थ कुलपुत्तओत्तिकाऊण संजोगं कुल पुत्तेहिं समं करेयाइओ, तेण य साधुणा पुढेणऽपुढेण वा मणिओ होज्जा, ताहे सो तत्थ मारेज्जेज्ज वा, एवमादि सच्चावि भासा ण बत्तया जाए भासाए पावगमो भवति, किमंग पुण मोसंति?, सोय पाव- २४९॥
गमी इहलोइओ वा होज्जा, पारलोइओ बा, तत्थ इहलोइआ ताव अयसादि दोसा भवंति, पारलोइयावि जम्ममरणादी दोसा ४ पा भवति । किं च तहेव काणं काणत्ति ॥ १८९ ।। सिलोगो, मिष्णक्खोऽवि काणो न माणियव्यो, किमंग पुण पुफियरखो।
AAISA
(9629
दीप अनुक्रम [२९४३५०]
[262]