SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक -, मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : २७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१५...] गाथा ||२७८३३४|| || लोगताओ पञ्चस्थिमिल्लं लोगत गरछत्तीति गो, पदिसते वयणिज्जा वा पाणी, भणिज्जतीति भासा, पण्णविजती जीए सा IN श्रीदश भाषा पण्णवणी, अत्थं देसयतीति देसणा, पायापरिणामेण जीवस्स जोगो तेण कडगफरुसादिपरिणामजोयणं जोगो। तत्थ जा सा कालिक *निक्षेपाः चूर्णी पुखुट्ठिा दब्वभासा सा इमा-'दब्वे भावे तिबिहा गहणे अ निसिरणे ॥ २७३ ॥ गाथापुबद्धं, तिविदा भासा, ७ वाक्य संजहा- गहणं निसिरणं पराघातोत्ति, तत्थ गहणं नाम वयजोगपरिणओ अप्पा भासादयाणि गिण्हेउं ण जाव निसिरह शुद्धि अ. सांव गहणं भण्णइ, निसिरणं नाम ताणि चेव उरकंठसिरजिम्ममूलदंतनासिकातालुउद्धेहिं जहा विभागओ णिसिरिज्जमाणा णि सरणं मण्णति, पराघाओ जाणि तेहिं भासादब्वेहिं निस्स?हिं तप्पयोगाणि अन्नाणि पेलिज्जमाणाणि भासाविसयसमस्थाणि ॥२३५।। मवति सा पराघातदश्वमासा भष्णइ, दबभासा गया। इयाणि भावभासा मेण गाथापच्छद्रेण भण्णइ-'भावे दब्वे य सुते.' ४॥ २७३ ॥ अद्धगाथा, 'भावभासा' नाम जेणाहिप्पारण भासा भवइ सा भाक्मासा, कह , जो भासिउमिच्छइ सो पुवामेव | अचाणं पत्तियावइ जहा इमं मए वत्तव्यंति, भासमाणो परं पत्तियावेइ, एवं मासाए पयोयणं, परमप्पाणं च अत्थे अवबोधयति, साय भावमासा तिविधा, तं- दब्बभावभासा, सुयभाववासा चरितभावभासा य, तत्थ दब्वभावभासा नाम दवं पहुच्च जा भासिज्जइ सा दव्वभावभासा, जहा घडे जे गाणं तं घडनिमितिकाउं घडनाणं भण्णइ, एवं जा दव्यं पडुच्च भासिज्जइ सा दब्वभावभासा, साय आराहणादिया चउविधा दबभावभासा भवति, तं०-दवाराहणी सा य भवति सच्चा,दवविराधणी साय ॥२३५।। मोसा मवति, सच्चामोसा आराधणविराधणी भण्णति, असच्चामोसा पुण पडिसेहे, पडिसेहे णाम णो आराधणा णो विराहणित्ति, तत्थ दयाराहणी नाम जं जहापस्थिय दव्य तं तहेव आराहयति, जहाभावि भावि चेव सच्चं भासतिति जुत्तं भवति, तं दीप अनुक्रम [२९४३५०] Eि ...अत्र भाषाया: निक्षेपा: दर्शयते [248]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy