________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक , मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : [२४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...]
cies
चूर्णी
गाथा ||२१०२७७||
शुद्धि
श्रीदश- अप्पणिज्जया विज्जया अणुगया सविज्जविज्जणुगया, केवलसुयणाणादिसु उवउत्ताच युतं भवति, बीर्य बिज्जागहणं लोइयविज्जा-1॥ निषद्या वैकालिकापडिसेहणत्थं कतं. जसो जेसिं अस्थि ते जसंसिणो, ते भगवंतो 'उउपसन्ने बिमले व चंदिमा' उउगहणेण छण्हवि रिऊर्णाट! निषेधः
गहणं, पसजगहणेण सरओ विससिज्जति, जहा सरए चंदिमा विससेण निम्मलो भवति एवं ते विमलं सिद्धिं गच्छति, साबसेस-1 ७वाक्य
कम्माणो य विमाणेसु उबवज्जति, विमाणगहणेण विमाणियगणं कर्य, उति वा वयंति वा एगहा, ताइणो पुब्बभणिता, एतं
फलं तेसि अट्ठारसण्हं ठाणाणं सम्ममणुपालियाणं, तिबेमि नाम तीर्थकरोपदेशात् ब्रवीमि, न स्वाभिप्रायणेति ॥ इदाणिं णया, ॥२३४॥
'णामि गिण्हियाचे'॥ ॥ गाथा, 'सब्वेसिंपि नयार्ण बहुवियत्तव्ययं.'॥ ॥ गाथा, एताओ पढिसद्र सिद्धाओ। षष्ठधर्मार्थकामाध्ययनर्णिः समाप्ता ।।
तेण णाणदसणादिगुणजुत्तेण आयरिएण धम्म कहतेण भासा जाणियव्या, केरिसा वत्तव्या न केरिसा वा बत्तच्या ?, गुणदोसे काय जाणमाणे सुई धम्म कहिस्सतीतिएतेण अभिसंबंधणागतस्स अज्झयणस्स चत्तारि अणुओगदाराणि जहा आवस्सगचुबीए,
नवरं नामनिष्फन्ने वक्कसुद्धी भण्णइ, वक्कं निक्खिवियच सुद्धी निक्खिवियब्बा, तत्थ पढ़मं वकं भण्णइ- 'निक्खेवो उ चउको' ।। २७१ ॥ गाथा, चउब्धिह यक, तं०-णामवकं ठवणावकं दव्ववकं भाववकं च, णामठपणाओ गयाओ, दग्यवर्क नाम जाणि दब्धाणि भासत्ताए गहियाणि ण ताद उच्चारिज्जति सा भासा, तेण चेव उच्चारिज्जमाणाणि तमत्थं मासयंती भावभासा भवति, तस्स बकरस एगहियाणि इमाणि- 'चकं वयणं च गिरा०॥ २७२ ।। गाथा, वाच्यत इति वाक्यं ॥२२॥ वयणिज्जं वयणं, गिजाति गिरा, सरो जीसे अस्थि सा सरस्सति, भारो णाम अस्थो, तमरथं धारयतीति भारही, पुरच्छिमातोvi
-
दीप अनुक्रम [२२६२९३]
FRICA
-
-
-
-
- अध्ययनं -६- परिसमाप्तं
अध्ययनं -७- 'वाक्यशुद्धि' आरभ्यते
[247]