SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक , मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : [२४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१५...] cies चूर्णी गाथा ||२१०२७७|| शुद्धि श्रीदश- अप्पणिज्जया विज्जया अणुगया सविज्जविज्जणुगया, केवलसुयणाणादिसु उवउत्ताच युतं भवति, बीर्य बिज्जागहणं लोइयविज्जा-1॥ निषद्या वैकालिकापडिसेहणत्थं कतं. जसो जेसिं अस्थि ते जसंसिणो, ते भगवंतो 'उउपसन्ने बिमले व चंदिमा' उउगहणेण छण्हवि रिऊर्णाट! निषेधः गहणं, पसजगहणेण सरओ विससिज्जति, जहा सरए चंदिमा विससेण निम्मलो भवति एवं ते विमलं सिद्धिं गच्छति, साबसेस-1 ७वाक्य कम्माणो य विमाणेसु उबवज्जति, विमाणगहणेण विमाणियगणं कर्य, उति वा वयंति वा एगहा, ताइणो पुब्बभणिता, एतं फलं तेसि अट्ठारसण्हं ठाणाणं सम्ममणुपालियाणं, तिबेमि नाम तीर्थकरोपदेशात् ब्रवीमि, न स्वाभिप्रायणेति ॥ इदाणिं णया, ॥२३४॥ 'णामि गिण्हियाचे'॥ ॥ गाथा, 'सब्वेसिंपि नयार्ण बहुवियत्तव्ययं.'॥ ॥ गाथा, एताओ पढिसद्र सिद्धाओ। षष्ठधर्मार्थकामाध्ययनर्णिः समाप्ता ।। तेण णाणदसणादिगुणजुत्तेण आयरिएण धम्म कहतेण भासा जाणियव्या, केरिसा वत्तव्या न केरिसा वा बत्तच्या ?, गुणदोसे काय जाणमाणे सुई धम्म कहिस्सतीतिएतेण अभिसंबंधणागतस्स अज्झयणस्स चत्तारि अणुओगदाराणि जहा आवस्सगचुबीए, नवरं नामनिष्फन्ने वक्कसुद्धी भण्णइ, वक्कं निक्खिवियच सुद्धी निक्खिवियब्बा, तत्थ पढ़मं वकं भण्णइ- 'निक्खेवो उ चउको' ।। २७१ ॥ गाथा, चउब्धिह यक, तं०-णामवकं ठवणावकं दव्ववकं भाववकं च, णामठपणाओ गयाओ, दग्यवर्क नाम जाणि दब्धाणि भासत्ताए गहियाणि ण ताद उच्चारिज्जति सा भासा, तेण चेव उच्चारिज्जमाणाणि तमत्थं मासयंती भावभासा भवति, तस्स बकरस एगहियाणि इमाणि- 'चकं वयणं च गिरा०॥ २७२ ।। गाथा, वाच्यत इति वाक्यं ॥२२॥ वयणिज्जं वयणं, गिजाति गिरा, सरो जीसे अस्थि सा सरस्सति, भारो णाम अस्थो, तमरथं धारयतीति भारही, पुरच्छिमातोvi - दीप अनुक्रम [२२६२९३] FRICA - - - - - अध्ययनं -६- परिसमाप्तं अध्ययनं -७- 'वाक्यशुद्धि' आरभ्यते [247]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy