SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक , मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : [२४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक निषद्या निषेधः [१५...] गाथा ||२१०२७७|| ६ धमो. मषियं तयं तित्थगरादि घुद्धा मनंति, मन्नंति वा जाणंति वा एगट्ठा, तारिस नाम जमिदाणि चिकणति भणियं तहप्पगारं बैंकालिकासंसारसागरमडयं बज्झतीति, न किंचन केवलं विभूसादोसो सो एगो, किन्तु सावज्जं बहुलं चेतंति, सहऽवज्जेण सावज्ज, जा चूणों तत्थ चव्हाणादीणि मग्गमाणस्स-गवासमाणस्स सावज्जकिरियाए सावज्जबहुलं चेव विभूसावत्तिय कम्म बधइचिकाऊण मा एवं तित्थ कराईहि ताईहिं सपियंति, सोमणवज्जणन्ति दारं गतं । संमत्ता य उत्तरगुणा अट्ठारसट्ठाणाणि य, उत्तरगुणाधिकारे इमं भण्णाइ- 'स्वबंति अप्पाणममोहदंसिणो० ॥ २७६ ।। सिलोगो, अहवा जो सो अट्ठारससु ठाणेसु संजमो उबदिट्ठो, ॥२३॥ जे य तम्मि संजमे ठिया ते खयंति अप्पाणं अमोहदंसिणोति, आह-किं ताव अप्पाणं खयति उदाहु सरीरंति?, आयरिओ भणइअप्पसद्दो दोहिवि दीसइ-सरीरे जीवे य, तत्थ सरीरे ताव जहा एसो संतो दीसई मा णं हिंसिहिसि, जीवे जहा गओ सो जीवो जस्सेय सीरं, तेण भणितं खवेति अप्पाणंति, तत्थ सरीरं औदारिकं कम्मगं च, तत्थ कम्मएण अधिगारो, तस्स य तवसा खए। कीरमाणे औदारियमवि खिज्जइ, अमोहं पासंतित्ति अमोहदंसिणो सम्मदिट्ठी, सम्मवन्ताण वुत्तं भवति, तबो वारसविहो तम्मि तवे रया, संजमा सत्तरसविहो, उज्जुताभावो अज्जब, अज्जवगहणेण अणासंसओ संजमतवे कुब्वाति, गुणग्रहणेण एते चेव | गुणा गहिया, एवं ते चरणगुणसंजमतवेसु अवडिया चिरसंचिताणि पावाणि पुरेकढाणि कम्माणि धुणंति, अण्णाणि नवाणि ण साहवो कति ॥ 'सओवसंता अममा०॥ २७७ ।। सिलोगो, सदा-सव्वकालं उबसंता सदोवसंता, अममा णाम बज्झन्भ-1 नरेहिं गंथेहि विष्पमुक्का अममा भण्णति, किंचणं चउब्बिई, तणामकिंचणं ठवणाकिंचणं दब्यकिंचणं भावकिंचणं च, तत्थ नामं | तहा ठवणाओ गयाओ, दव्याकिंचणं हिरण्णादि, भावकिंचणं अमआणकिंचणं अविरईमिच्छत्चाईणि, अप्पणो विज्जा सविज्जा तया 4%ACROCOCAL-ROCESCHEM दीप अनुक्रम [२२६२९३] ॥२३३॥ [246]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy