________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक -, मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : २४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
%
श्रीदशवैकालिक
%
[१५...]
गाथा ||२१०२७७||
६धमो.
॥२३२।।
साहवो सीएण उसिणेण दवेण व णेह सिणायांतत्ति, आह-जह उप्पीलावणादिदांसा न भवंति , तहावि अने हापमाणस्सर निषद्या दोसा भवंति, कह ?, हायमाणस्स बमचेरे अगुत्ति भवति, असिणाणपच्चायो य कायकिलेसो तवो सो ण हबइ, विभूसादोसोय
निषेधः भवतित्तिकाऊण जावजीचं वयं घोरं असिणाणमहियवंति, जहेव साहूणं हाणं पडिसिद्धं, तहा 'सिणाणं अदुवा कम् ॥२७२ ॥ सिलोगो, सिणाणं ण्हाणं भण्णा, कको लवन्तयो कीरह, वण्णादी कको वा, उबलय अगमादि कको भण्णइ, लुई कसाओ जं घासेडयादी कीरइ, पउमं कुंकुम भण्णाइ, चकारेण अण्णाणिवि एवमादि गहियाणि, ताणि गायस्स उच्चदृण्णत्थं णायरंति साधवी, कयाइवित्ति कयाइगहणेण णज्जइ जाव आउ तार सेसं नायरंति, को पुण सिणाणादिसु दोसो ?, भण्णइ, विभूसाइ दोसा भवंतित्ति, एतेण अभिसम्बन्धेश सोभवज्जणं दारं पत्तं, ते०, 'नगिणस्म वापि मुंडस्स० ॥ २७३ ।। सिलोगो, णगिणो णग्गो भण्णइ, मुंडो चउबिधो, तं०- नाममुंडो ठवणामुंडो दवडो भावमुंडो यांच, जामठवणाओ गयाओ, दव्य मुंडो आइचामुंडाई, भावमुंडो जस्स इंदियणोइंदिया देता सो भावमुंडो भवति, दीहाणि रोमाणि फक्खीवत्थजंघादीसु जस्स, पहावि अलत्तयपाडणपायोगा, पा छज्जति ते दीहा धारेउं, जिण कपियादीण दीहावि, एवंविहरूबस्स मेधुगोवरयस्स साहुणो न किंचि विभूसा साधयद, केवलं विडचे?णं करेइ. अतो- विभूसावातियं भिक्खू, कम्मं बंधइ चिकणं । संसारसायरे घोरे, जेण पडई दुरुत्तरे ।। २७४ ॥ सिलोगो. 'विभसावत्तियं' नाम विभूसा बनियं पच्चइयं रागाणु
P ॥२३२॥ गयस्स भिक्षुणो चिकणो कम्मचंधो मबह, चिकणति वा दारुणंति वा एगहा, तं कर्म बंधई जेण कम्मेण बद्रेण संसारसागरे । भिमति, इदाणिं गणधरा मणगपिता वा एवमाहु, विभूसावत्तियं नाम विभूसाबचियं पच्चइयं, जमेयं विभूसावत्तियं कम्म हेट्ठा
1%secks
दीप अनुक्रम [२२६२९३]
SA
[245]