SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| दीप अनुक्रम [२२६ २९३] भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:) अध्ययनं [६] उद्देशक [-] मूलं [ १५...]/ गाथा: [ २१० २७७/२२६-२९३] नियुक्तिः [ २४७-२६८/२४५-२६८], आष्यं [ ६२...] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४२ ] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चू ६ धर्मा. ॥२३१॥ नाया, तत्थ थेरस्स वंभचेरस्स वित्तीमादि दोसा नत्थि, सो मुहुर्त्त अच्छर, जहा अन्तरातपडिघातादओ दोसा न भवति, वाहिओऽचि मग्गति किंचि तं जाव निकालिज्ज ताब अच्छड, विस्समणङ्कं वा, तबस्सीवि आतवेण किलामिओ विसमिज्जा, णिसे. ज्जत्ति दारं गये । इदाणि सिणाणंति दारं भण्णइ तस्स इमो अभिसंबंधो मा जराभिभृतादणि सेज्जाणुण्णापसंगेण सिणाणादीणि आयरियति धम्मता तिसापरिगता वा अओ इमं मण्णइ जढो होइ, 'बाहिओ वा अरोगी बा० ॥ २६९ ॥ सिलोगो, arriers वाधितो अबगतो रोगा अरोगो, सिणाणांत या पहाणंति वा एगड्डा, जोति अणिदिट्ठस्स गहणं, इच्छए नाम सेवए, 'बोकंतो होइ आयारो' तेण सिणार्यतेण विवि अगप्पगार उता बोकतो अतितोत्ति वृत्तं भवइ, जयमारियध्वयं सो आयारो भण्णइ, 'जढो होइ संजमो' जढो नाम हड्डिउत्ति वा जढोति पर एगड्डा, संजमो पुथ्वभणिओ, आह- आयारसंजमाणं को पविसेसो १, भण्णइ, आयारग्गहणेण कायकिलेसादिणो वाहिरतयस्स गहणं कथं, संजमगहणणं सत्तरसविहस्सवि संजमस्स गहणं कर्य, सिणार्ततस्स इमो असंजमो भवइ, तं संतिमे सुहमा पाणा० ॥ २७० ॥ सिलोगो, संति नाम बिज्जते 'इमे' ति पच्चक्खा अतीव सण्डा मुटुमा पाणा-जीवा, ते यदुविधा तं० तसा थावरा य, तसा कुंथुपिप्पीलियादि थावरा श्रीयपणगादि ते पुण घसाहि मिलुगाहि य होज्जा, घसा नाम जत्थ एगदेसे अक्कममाणे सो पदेसो सच्चो चलइ सा घसा भण्णा, मिलुगा राई, अनेसु वा गंभीरेसु अबगासेसु 'जे' ति अणिद्द्स्सि गहणं, तुसदो बिसेसणे, किं विसेसयति ?, जहा पायसो घसाइसु सत्ता विज्जति एवं विसेसयह, वियर्ड पाणयं भण्णइ, तेणं पाणएण जीवे उप्पलावर, उपिलावर णाम उप्पलावणंति बा लावणंति वा एगट्ठा, जम्हा एस दोस्रो 'तम्हा ते न सिणायंति० ॥ २७१ ॥ सिलोगो, उप्पिलावणादिदो सपरिहरणत्थं + [244] निषद्या निषेधः ॥२३१॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy