________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [६], उद्देशक , मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : [२४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
श्रीदश-
निषद्या निषघः
बैकालिका
६धमा.
[१५...]
गाथा ||२१०२७७||
॥२३०॥
कया, दसिया बलिया, आगलियं, सेवि जा गिण्हामि ताहे मारिज्जेज्जा, एवं पाणाण अवधे वधो भवति, वणीमगपडिग्याओं य इमेण पगारेण होज्जा, सो ताए समं उल्लादेह, तत्थ य बहवे भिक्खायरा एंति, सा चिंतेति-कहमेतस्स सगासाओ उट्टेहामित्ति अपत्तिय से भविस्सति, ताहेते अतिस्थाविज्जति, तत्थ अंतराइयदोसो भवति, ते तस्स अवणं भासंति, 'पहिकोहो या अगारिण' समंता कोहो पडिकोहो, समंता नाम सम्बत्तो, तकारडकारलकाराणामेयत्तमितिकाउं पडिकोहो पढिज्जइ, सोय | पडिकोधो इमेण पगारेण भवति--जे तीए पतिससुरपुत्तादी ते अपडिगणिज्जमाणा मण्णेज्जा-एसा एतेण समणएण पंसुलाए है कहाए अक्खिता अम्हे , आगच्छमाणे वा भुक्खियतिसिए वा गाभिजाणइ, न वा अप्पणो णिच्चकरीणज्जाणि अणुहर, अतो पडिकोथो अगारिणं भवइ । किंच-"अगुत्ती यंभचेरस्स' ॥२६७।। सिलोगो, इत्थीण अंगपच्चंगसु दिडिनिवेसमाणस्स इंदियाणि मणुमाणि निरिक्वंतस्स बंभवतं अगुत्तं भवइ, जाओ संकाणिज्जाओ, इत्थी वा पप्फुल्लवयणा कडक्वविक्सित्तलोयणा सकिज्जेज्जा, जहा एसा एवं कामयति, चकारेण तथा सुभणियसुरूवादीगणेहि उववेतं संकेज्जा, उभयं व संकेज्जा; जम्हा एते दोसा 'कुसीलवणं ठाणं दूरओ परिवज्जए'कुच्छियं सील जीम ठाणे वनइ त कुसीलवड्डणं,दूओ साहुणा परिवज्जियष्वमिति । इयाणि एताण चैव अवबातो भण्णति--तिहमन्नयरागस्स० ॥ २६८ ॥ सिलोगो, तिण्व इति संखा, अन्नतरातस्स नाम जे इदाणि तयो भणिहिति तेसि, अनतरस्सत्ति जस्स अविसेसियगहणं, ते य इमे तिण्णि, तं-जराभिभूओ 'वाहिअस्स तवास्सणो' ति | भिभूयग्गहणं जो अतिकट्ठपत्ताए जराए यजइ,जो सो पुण वुद्धभावऽवि सति समत्थोण तस्स गहणं कयंति, एते तिनिधि नहिडावि-18 जति,तिमि हिंडाधिज्जति सेधो अत्तलाभिओ पा अविकिट्ठतबस्सावा एवमादि,तिहि कारणे हिंडेज्जा,तेसिं च तिण्हं णिसज्जा अणु-11
दीप अनुक्रम [२२६२९३]
CHAGALANGAL
॥२३०॥
[243]