SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ॥२१० २७७|| दीप अनुक्रम [२२६ २९३] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], निर्युक्तिः [२४७ - २६८/२४५ - २६८], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशकालिक ६ धमो. ॥२२९॥ नासंदीपलि अंकेषु ||२६|| सिलोगो आसंदीपलियंका पुण्यभणिता'निसिज्जा' नाम एगे कप्पो अणेगा वा कप्पा, पडिगं पलाल पीठगादि एतंसुण साधवो आसणसयणादििण कुब्बति, जया पुण कारणं भव तदा निम्गंथा पडिलेहाणन्ति (एत्ति) धम्मकहारायकुलादिसु पडिलेहेऊण निसीयणादीणि कुब्वंति, पडिलहाए णाम चक्खुणा पडिलेहऊण सयणादीणि कुव्वंति, 'बुद्धबुत्तमहिगा' नाम बुद्वेण वृत्तमहिदुगा, अधिद्वैति नाम आयरंति वा, आह-तेसु आसंदगादिसु को दोसो ?, 'गंभीरविजया ए०० ॥ २६४ ॥ सिलोगो, गंभीरं अप्पगासं भण्णह, विजओ नाम मग्गणीत वा पिथकरणंति या विवेषणंति वा विजओषि वा एगड्डा, गंभीरविजयचणेण जे तस्थ पाणा ते दुप्पडिलेहगा दुब्बिसोहगा भवति, अहना विजओ उबस्सओ भण्णs, जम्हा तेसिं पाणा गंभीरो उवस्तओ तओ दुब्विसोधगा, कहं ?, चसुपा (आसंदिया ) दी अण्णतरेसु मंकुणकुंथुनादिणो जीवा भवति ते दुक्खं विसोधिज्जति, विसोभिज्र्ज्जति नाम अवणिज्र्ज्जति, अवकमंते य ते जीवा जंतएव पीलिज्जति, जम्दा एवमादी दोसा भवंति अतो साधूर्ति आसंदीपलियंकादी विवज्जिता । किंच 'गोअरग्गपविहस्स० ॥ २६५ ॥ सिलोगो, णिसीयंति जत्थ सा णिसिज्जा, गोरग्गपचिस साहुणो ण कपइ, सहु 'इमेरिसमणायारं आयजति अयोहिये' इमेरिस नाम जो इदाणि अणायारो भण्णिहिति तमादज्जति, ण आयारो अणायारो आवज्जति नाम पावति, अबोहियं नाम मिच्छतं, कोऽसौ अणायारो ?, भण्णति'विवती भवेरस' ।। २६६ ॥ सिलोगो, कहूं बंभचेरस्स विवती होज्जा १, अवरोप्परओसंभासजनोऽनदंसणादीहिं भचरविवती भवति, पाषाणं अवधे वहो भवति, तत्थ पाणा णाम सत्ता, तेसिं अवधे वधो भवेज्जा कहूं ?, सो तत्थ उल्ला करेइ, तत्थ य तित्तिरओ आणीओ जीवंतओ विकाणओ, सो चिंतति-कहमेतस्स अग्गओ जीवंतं गेहिस्सामि, ताहे ताए सण्णा [242] निपया निषेधः ॥२२९||
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy