SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक -, मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : २४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक घूर्णी [१५...] गाथा ||२१०२७७|| श्रीदश-18 सीतोदएण परिरंभे (सीओदगसमारम्भे (ह०) ॥ २६० ॥ सिलोगो, एतेसु भाषणेसु संजता समुद्दिवन्तिकाऊण ते समा| अकल्पगृहि कालिका रत्था सीएण उदगेण पक्खालेति, सीतग्गहण सचेयणस्स उदगस्स गहण कर्य, समारंभग्गहण सो चेक पक्खालणादिं दोसो । भाजना|घेप्पइ, 'मत्तघोअणछडणे' नाम तत्थ मत्तं-भायणं भण्णइ, तं मतं धोविऊप जत्थ छड्डेछ तत्थचि पाएइ, अहवा भवणमेव | दीनि ६ धमो. छडणं, जे तस्थ पुच्वण्णत्थं तं छठेऊण देंति, 'जाणि' ति अणिदिवाणं गहणं, छण्णासदो हिंसाए हट्टा, भूयापि नाम पाणाशि वा|| ॥२२८॥ भृयाणि वा एगट्ठा, 'से' ति अणिहिट्ठस्स असंजमस्स गहण कयं, सो य इमो-जेण आउक्काएण घोबांत सो आठकाओ विराहिओ भवति, कदापि पूयरगादिवि तसा होज्जा, घोवित्ता य जत्थ छहिज्जति तत्थ पुदविआउतेउहरियतसविराहणा का होज्जा, बाउकाओ अस्थि चेव, अजयणाए वा छडिज्जमाणे बाउकाओ विराहिज्जइ, एवं छण्हं पुढविमाईणं विसहणा भवति, यसो असंघमो8 तित्थगरेहि दिहो। किंच. 'पच्छेकम्मं पुरेकम्मं ॥२६१॥ सिलोगो, पच्छाकम्मं जमिवाणिं हेडा भाणयं, 'पुरेफम्म' पुत्वमेव | संजयवाए धाविऊण ठवेति, अहवा पच्छाकम् भुजंतु ताव समणा क्यं पन्छा भोरखामो ततो भोक्खीत साधवोति एवं उस्सका: यंतस्स पुरेकम्म भवति, सियासही आसंकाए बट्ट, जहा कदापि एते पच्छाकम्मपुरकम्माइ दोसा भवेज्जाच तत्थ न कम्पइ । किंच 'एअमटुं न भुजंति' एयसहो पच्चक्खीकरेइ, जम्हा एस पच्छाकम्मादिदोससमुदयो भवति तम्हा भगवंतोपि णिग्गंया मिहिभायण ४ाण भुजंति, आसंदिग्गहणेण आसंदिगहणं कतं, पलियको पल्लंको भण्णइ, आसालओ नाम ससावंगम साक्ट्ठभ) आसणं, तत्थ | 51 |किर अवट्ठा आवणि वाणिगा ववहरंति, अनेसु वा एवमादिस 'अणायरियमज्जाणं'ण आयस्यि अगाचिमति बुर्त भणक अज्जाटारा आयरिया भण्णति, अहवा, अज्जा--उज्जु भण्णइ, आसणं उववेसणं, सयणं सुबम भण्णइ । अहवा इदानीं इमं सुर्च भवइ AIRCROCESS दीप अनुक्रम [२२६२९३] [241]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy