SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक -, मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : २४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक श्रीदश अकल्पगृदि भाजनादीनि [१५...] गाथा ||२१०२७७|| -चूर्णी 'जाणि' ति अनिहिडाण गहणं, 'चत्तारिति संखा, 'अमोज्याणि' अकप्पियाणि 'इसिणा' णाम साधुणा, आहारो आई कालिक 51जीस ताणि आहारमादणि ताण अ भोज्जाणि विवज्जयंतो साधु संजमं सत्तरसविह अणुपालयेत, सीसो आह-कााण पुण ताणि आहारादीणि ', भण्णति, इमाणि--'पिंड सिज्जं च वत्थं च ॥२५६ ॥ सिलोगो पठितसिद्धो, एतसि आहारादणिं जे ६ धमो नियागं ममायंति, कीयमुद्दोसियाहडं । वह ते समणुजाणंति, इअ उत्तं महसिणा ।। २५७।। नियाग कीयमुद्देसियाहडं| च जहा खुड्डयायारकहाए जे एताणि कीयादीणि 'ममायंति' नाम परिगण्हंति ते तसथावराणं वह समणुजाणांतीच, न बाई ॥२२॥ अप्पणो इच्छाए एवं भणामि, किंतु ' इति चुत्तं महसिणा' इतिसद्दो परिसमचीए वट्टइ, कह , ण एयाओ विसिट्टयरं अनेण केणवि भणियं, जम्हा तसथावरोवघातादि दोसा णियागादिसु भवन्ति । तम्हा असणपाणाई (दि). ॥ २५८॥ सिलोगो | जम्हा तसथावराणं वधो नियागादिसु भवति तम्हा असणपाणार्दाणि तमुद्दसियाहडादीहिं दृसियाणि वज्जयंति(त्ति) भण्णइ, । ठियप्पाणो निग्गधा धम्मजीविणात्ति. सोमणो सट्रिओ अप्पा जोर्स ते ठिअप्पाणो, जर्सि गधो गस्थिते निग्गंथा, धम्मेण जीवतित । दारं। गिहिभायणदारं तं०-'कंसेसु कंसपाएसुगा२५९॥ सिलोगो, कससु नाम कसाओं जायाणि कसाणि, ताण पूर्ण बाथालाणि हवा खोरगाणि वा तेसु कसमुनि, कंसपाएमु नाम कंसपत्तीओ भण्णंति, जं वा किंचि अन्न तारिसं कसमयं तं कंस-1 पाएण सध्यं गहियंति, 'कुंसमोयो' नाम हस्थपदागितीसठियं कुंडमोय, पुणोसहो विसेसणे वति, किं बिसेसयति', जहा अनेसु सुवमादिभायणेमुक्ति, अने पुण एवं पठति 'कुंडकोसेसु वा पुणो' तत्थ कुण्डं पुढविमयं भवति, कोसग्गहणेण सरावादीण गहियाणि, एतेसु जो झुंजा असणपाणाइ सो आयाराओ परिभस्सइ-सब्बहा मस्सइ, कई पुण सो आयाराओ मस्सइ , भन्नाति-- दीप अनुक्रम [२२६२९३] * ॥२२७॥ ... अत्र गृहिभाजनस्य अकल्प्यत्वं दर्शयते [240]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy