________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक -, मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : २४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...]
गाथा ||२१०२७७||
*
श्रीदश- इमेहिं उदीरंति, तं. 'तालिअंटेण पत्तेण.' ॥ २४६ ।। सिलोगो, तालियंटादीणि जहा छज्जीवणियाए, न केवलं तालियटाबकालिक दिदीहिं बाउकार्य न उदीरयंति, किन्तु-जंपि बत्थं व पायं वा, कंबलं पायपुंछणं ॥ २४७ ॥ सिलोगो, जमवि वत्यादि
चूर्णी | तेणावि बाउजीवसंपाइमरक्खणट्ठा णो वाउकार्य अविहिपक्खोडणादीहिं उदीरति भगवंतो साधयो, किन्तु जयणाए परिमोग-1 ६ धमो.
परिहारेण धारणापरिहारेण य परिहरन्तीति । तम्हा एवं विआणित्ता, दोसं दुग्गहबढणं । वाउकायसमारंभ, जाव||२२६॥
जीवाइवज्जए। २४८ ।। सिलोगो कण्ठया, बाउकायविरती गता । इदाणि वणकइकायविरई भण्णइ,तं०- वणस्सईन हिंसंति ॥२४९ ॥ सिलोगो, 'तम्हा एअं विआणित्ता०॥ २५१ ।। सिलोगो, एएर्सि सिलोगाणं अत्थो जहा पुढविकायस्स, एवं तसकाएवि तिण्हवि सिलोगाणं वक्खाणं माणियव्यं । 'तसकायं ॥ २५२ ।। २५३ ॥ २५४ ॥ जहा पुढविकाए,
कायछकं गतं, गया य मूलगुणा, इदाणि उत्तरगुणा, अकप्पादिणि छट्ठाणाणि, ताणि मूलगुणसारक्खयभूताण, तं ताव जहा पंचकामहव्ययाण रक्खणनिमित्तं पत्तेयं पंच पंच भावणाओ तह अकप्पादीण छठाणाणि वयकायाणं रक्खणत्थं भणियाणि, जहा वा
गिहस्स कुडकवाडजुत्तस्सवि पदीवजागरमाणादि रक्खणाविसेसा भवन्ति तह पंचमहथ्वयजुत्तस्सवि साहुणो तेसिमणुपालणत्थं | इमे उत्तरगुणा भवन्ति, तस्य पढर्म उत्तरगुणो अंकप्पो, सो दुविधी, तं०-सेहट्ठवणाकप्पो अकल्पवणाकप्पो य, तत्थ सेहट्टपणा-1 | कप्पो नाम जेण पिण्डणिज्जुत्ती ण सुता तेसु आणियं न कप्पइ भोत्तुं, जेण सेज्जाओ ण सुयाओ तेण वसही उग्गमिता ण | कप्पड़, जेण वत्थेसणा ण सुया तेण वरथं, उडुबद्धे अणलाण पधाविज्जति, वासासु सब्बेऽचि, अफप्पठवणा गया, कप्पा इमा, जहा-1
जाई चत्तारि भुज्जाई, इसिणाऽऽहारमाहाण । ताई तु विचज्जती, संजमं अणुपालए ॥ २२५ ।। (सूत्र)
SOCISCARRIESI-Sko
M
॥२२६॥
दीप अनुक्रम [२२६२९३]
[239]