SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [७], उद्देशक , मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति : [२७१-२९३/२६९-२९२], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक सत्यं [१५...] गाथा ||२७८३३४|| शुद्धि अ० NEER श्रीदश-18|च सच्चं दसविध----'जणवयसम्मयठषणा ॥२७५॥ तत्थ जणवयसच्चं नाम जहा एगम्मि व अभिधेए अत्थे जनपदादिवैकालिक अणयाणं जणबयाण विप्पडिबत्ति भवति, ण च तं असचं भवति, तं०-पुन्बदेसयाणं पुग्गलि ओदणो भण्णइ, लाडमरहट्ठाणां | चूणी करो, द्रविडाणां चोरो, अन्ध्राणां कनायु, एवमादि जणवयणसच्चं भवति, सम्मतसच्चं नाम अहा अण्णाणि णलिनकुमुदनीलुप्प-10 वाक्यालसालिमादीणि पंके जायंति तहावि न तेसिं पंकयसन्ना सम्मया जहा अरविंदस्स, अरविंदे आगोपालादि सम्मतं जहा पंकयंति, | एवमादि सम्मतसच्चं भण्णइ, ठवणासच्चं नाम जहा अक्खं निक्खिवइ, एसो चेत्र मम समयो एवमादि, नामसच्च नाम जे ॥२३६॥ जीवस्स अजीबस्स वा सच्चीमति नाम कीरइ, जहा सच्चो नाम कोइ साधु एवमादि, रूबसच्चं णाम जो असाधु साहुरूवधारिणं द? भणइ दीसह वा, पडुच्चसच्चं नाम दिग्धं पढच्च दस्व सिद्ध हवं पडुच्च दिग्धं सिद्धं जहा कणिढुंगुलियं पडच्च अणामिया दीहा अणामिय पडच्च कार्णगुलिया हस्खा एवमादि, वैवहारसच्चं नाम जहा अम्ह गामो, पिदुस्स वा सच्चमिति कहणं, छत्तएण आगमणं उमति गिरी गलह भायणं लोगप्पसिद्धाणि, तहा गावी पिज्जद, गावीए खीरं पिज्जा, ण गावी सम्वा पिज्जइत्ति, एवमादि, भावसच्चं नाम जमहिप्पायतो, जहा घडमाणहित्ति अभिष्पाईते घडमाणेहित्ति भणियं, गाबीअभिपायेण गावी, अस्सो वा अस्सो भणिओ, एवमादि, जोगसच्चं नाम जहा छत्तेण छत्ती मउडेण मउडी एवमादि, ओवम्मसच्च नाम चन्द्रमुखी ॥२३६॥ देवदत्ता, समुद्र इच तडागं भणितमित्येवमादि, सच्चं गतं । इदाणि मोसं भण्णा , तं०-कोहे माणे माया लोभे०।। २७६ ।।। गाथा, तत्थ कोहस्सिया जे कोहाभिभूयो भासति भासं सा मोसा भण्णइ, आह-गणु आराधणी सच्चा विराधणी मोसा भणिया, कई इदाणि भणह-जं कुद्धो भासइ सा मोसा, कुद्धोऽपि कोवि गावी गाविमेव भणइ, अस्सं अस्समेव. सा कहं मोसा भविस्सतीति ?, दीप अनुक्रम SACReck [२९४ ३५०] -16 ... अत्र सत्य, मृषा, सत्यामृषा आदि भाषाया: भेदानां वर्णयन्ते [249]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy