SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| दीप अनुक्रम [२२६२९३] भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:) अध्ययनं [६] उद्देशक [-] मूलं [ १५...]/ गाथा: [ २१० २७७/२२६-२९३] नियुक्तिः [ २४७-२६८/२४५-२६८], आष्यं [ ६२...] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४२ ] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूर्णी ६ धर्मा. ॥२२३॥ नाम सत्वोपघातमकुर्वन् कथं गमिष्यतीति एवं ताव सो सयं तस्थावरजंगमे विराधयति । किंच एसणमवि सोहेउं न तरह, कई - 'उदउल्लं० ।। २३३ ।। सिलोगो, उ उलं पुण्यभाणियं एगग्गहणे गहणं तज्जातीयाण मितिकाउं ससिणिद्धादणिवि गांध्याणि, 'बीयसंत्तं' नाम जाणि सालिमादीणि मीयाणि तेहि संसतं बीयसंसतं, बीयमिस्सियति वृत्तं, अहवा बीयगणं पिहं संसतगहणमवि पिहं, तत्थ बीयाणि चैव दलिज्जा अहवा ताणि बीयाणि असणादि लाएज्जा, तकसोवीरादणि दलेज्जा, जे य तीए महीए पाणा णिवतिता संपातिमादी, अन्नादीसु वा पडिया, तेऽचि न पासइ. एताणि उदउल्लादीणि दिवसओ सचक्खुचिसए विवज्जेज्जा, राओ तत्थ कहं हिंडियन्वंति ? अतो- एअं च दोसं दट्टणं, नायपुत्तेण भासि । सव्वाहारं न भुंजंति, निग्गंधा राहभोजणं ||२३४|| सिलोगो, एवं नाम जो एसो हुमपाणातिवायदोसो एवं दणं, चकारेण य भूमीअग्गिणे (पण ) गाहिसावयादिणो दोसा गहिया भवन्ति, सेसं कण्ठ्यं ॥ राती भोयणविरती गता, गतं वयक्कं । इदाणिं कायक्कं भण्णइ तत्थ पढमं पुढविक्कायविरती भणति 'बुढविकार्य० ' ॥ २३५ ॥ सिलोगो, पुढवि चैव कायो पुढविक्कायो तं पुढविकार्य सच्चित्तं भगवंतो साधुणोति णो हिंसंति नाम णो आलिहविलिहणादी कुब्र्वति तं च इमेहिं तिर्हि जोगेहिं ण हिंसंति-मणसा वयसा कायसा तिविणण करेंति, एवं कार्य (अने) णवि, संजता साधुणो भण्णन्ति, तिभि करणजोगा पण्णत्ता, सं०-करणं कारावणं अणुमोदणंति, तत्थ मणसा हिंसे न करेंति न कारवेति करेंतं न समणुजाणंति, एवं वायाएव हिंसं न करेंति न कारवेंति करेंतं नाणुजाणंति, एवं कायेणवि, संजता साधुणो भण्णंति, सुसमाहिया णाम सोभणेण पगारेण संजमोवकारीएहिं समाहिया, सुसमाहिया नाम उज्जुत्ता, पुढविकायसमारंमे को दोसो ?, भण्णति- ' पुढविकायं० ॥ २३६ ॥ ••• अत्र पृथ्वीकायादि षट् कायानां वर्णनं क्रियते [236] व्रतपट्कम् ॥२२३॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy