SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ॥२१० २७७|| दीप अनुक्रम [२२६ २९३] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [ २१०-२७७/२२६-२९३], निर्युक्तिः [२४७-२६८/२४५ - २६८ ], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदश बैकालिक चूर्णी ६ धर्मा. ॥२२४॥ सिलोगो, पुढ विकामं विविर्ह अणगप्पगारं हिंसंतो भण्णह तनिसिया आउकायादि धावरे विहिंसंति, तुसदो विसेसणे, किं विसेसयति ?, न केवलं सचित्तमेव पुढवि हिंसेज्जा, किंतु इतरमवि हिंसेज्जा, जहा य सचिचाए पुढविए हिंसिज्जमाणिए थावरा जीवा आउ कायादि तष्णिस्सिता हिंसिज्जति तहा अचिताएव एवं विसेसयति, न केवलं सचितं वा पुढविं हिंसमाणो थावरा हिंसति, किंच तसे बेइंदियाई अगप्पगारे चक्खुसाञ्चक्खसे हिंसति । 'तम्हा एवं विआणित्ता० ' ॥ २३७ ॥ सिलोम्पो, पुढविक्कायविरती गता । इदाणिं आउकायविरईएऽवि तिष्णुं सिलोगाणं एस चेव अत्थो, नवरं आउकार्य० ॥ २३८ ॥ २३९ ॥ २४० ॥ आउकायाभिलावो भाणियन्बो, एवं आउक्कायविरई गया । इदाणिं तेउक्कायविरई भण्णति, तं, 'जायते अं०' ॥ २४९ ॥ सिलोगो, जायतेजो जायते तेजमुप्पत्तीसमकमेव जस्स सो जायतेयो भवति, जहा सुवण्णादणं परिक्रम्मणाविसेसेण तेयाभिसंबंधो भवति, ण तहा जायतेयस्स, नकारो पडिसेधे वट्टति, इच्छा रुई भण्णति, लोइयाणं पुण जं हूयइ तं देवसगासं (पावइ) अओ पावगो भण्णह, तमेरिलं पावगं भगवंतो साधवो नो इच्छंति जालित्तएति । 'तिक्वमन्नयरं सत्थ' मिति, साखिजर जेण तं सत्थं, किंचि एगधारं दुधारं तिधारं चउधारं पंचधारं सव्वतो धारं नत्थि मोतुमगणिमेगं तत्थ एगधारं परसु, दुधार कणयों, तिधारं असि, चउधारं तिपडतो कणीयो, पंचधारं अजाणुफलं, सन्धओ घारं अग्गी, एतेहिं एगधारधारविधारचउधारपंचधारेहिं सत्थेहि अण्णं नत्थि सत्थं अगणिसत्थाओ तिक्खतरमिति, सवओवि दुरासयं नाम एवं सत्यं सव्वतोधारचणेण दुक्खमाश्रयत इति दुराश्रयं, कहं पुण दुरासयं ?, 'पाइणं पढिणं बाबि० ।। २४२ || सिलोगो, तत्थ पढिर्ण अवरं, सेसाथि पसिद्वाणि एतेसु पुण्यावरे उड्डे य विद्रिसामु य ' अहे दाहिणओ' णाम विणासयति, न केवलं पाईणाइस उदर, किन्तु उत्तरओ [237] काय षट्कम् ॥२२४॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy