SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक , मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : [२४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत A सूत्रांक [१५...] गाथा ||२१०२७७|| श्रीदश-1 वैकालिक चूर्णी ६ धर्मा. ॥२२२॥ पत्तेयबुद्धजिणकप्पियादिणो सो अधियो भवति संरक्वण परिग्गहो' नाम सेजमरक्खणणिमित्तं परिगिण्हंति, ण दप्पपरि- व्रतपरकम् भूसणादिणिमिति । किंच- अवि अप्पणोऽविदेहम्मि तेहिं भगवतेहिं, ते हि भगवतो सदेहेविनापरति ममाइयं'णायरंति'नाम न करेंति, 'ममाइयं ममतं, ते कओ बाहिरे उवगरणे मुच्छे करहिंति, अमुच्छ्यिस्स परिग्गहो कहं भविस्सई १, अहेव सरीरं धम्मसाहणत्थं अमुच्छिया धारयति तहा वत्थादीणिवि । परिग्गहबिरई गया, इयाणि राईभोयणविरती भण्णइ, तं०-'अहो | निच्चं तवो कम्म० ॥२३॥ सिलोगो, अहो सहो तिसु अत्थेसु बट्टा, तंजहादीणभावे विम्हए आमंतणे, तत्थ दीणभावे जहा अहो अहमिति,जहा विम्हए अहो सोहण एवमादी,आमंतणे जहा आगच्छ अहो देवदचास एवमादि, एस्थ पुण होसहो विम्हए दहया, गणधरा मणमपिता वा एवमाहु-जहा अहो कहूँ'निच्चं तयो कम्मति णिच्चं नाम निययं लबोकम्म'तबो कीरमाणो, कथं तवो भवति? सम्ब णिय' पणियं नाम वणियंति या देसियंति वा एगट्टा, किंच तेहिं वणियं. भण्णा'जा य लज्जासमा। बित्ती''जा' इति अविसेसिया, चकारो सावेक्खे, अस्थि च वृत्ति, किमबैकब ? जमेगमतं उरि भणिहिति एतं अवेक्खइ. लज्जा संजमो भण्णइ, जाए वित्तीए सो संजमो स समो भण्णइ, न विरुज्झइति वुत्तं भवइ, किंच-'एगभत्तं च भोअणं' एगस्स रागदोसरहियस्स भोअणं अहबा इकवारं दिवसओ भोयणति । अहो राईभोयणे को दोसो, इत्थ भण्णह--'संतिमे X॥२२२॥ मुहमा पाणा०॥ २३२ सिलोगो, 'संति'नाम विद्यन्ते, इमे नाम जे पच्चक्खमेवोपलम्भन्ते, सुहुमा, तसा थावरा य, तत्थ तसा कुंथुमाई, थावरा बीयपरागादी, 'एगग्गहणण गहण तज्जातीयाण' मितिका मुहमग्यहणेण बादराणचि, तसाणं गधणेण वणफइमाई गहिया, सो ताणि सुहुमबादराणि पाणाणि राओ अपासंतो कथमेपणीयं चरिष्यतीति , एषणीयं दीप अनुक्रम [२२६२९३] 1 %ERSECSCRORSC [235]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy