SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ॥२१० २७७|| दीप अनुक्रम [२२६ २९३] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [ २१०-२७७/२२६-२९३], निर्युक्तिः [२४७-२६८/२४५ - २६८ ], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूण ६ धर्मा. ॥२२१।। पाय णिज्जोगो (गहिओ ) भवति उभियकप्पो वा पादपुंछणं स्यहरणं एतेसिं वस्थादीणं जं धारणं तमवि, संजमनिमित्तं वा बत्थस्स गहणं कीरइ, मा तस्स अभावे अग्गसेवणादि दोसा भविस्संति, पाताभावेऽवि संसत्तपरिसारणादी दोसा भविस्संति, कंबलं वासकप्पादी तं उदगादिरकरणड्डा घेप्पति, लज्जानिमित्तं चोलपट्टको घेष्यति, अहवा संजमो चैव लज्जा, भणितं च "इह तो लज्जा नाम लज्जामंतो भण्णइ, संजममंतोति वृत्तं भवति," एताणि वत्थादीणि संजमलज्जडा पारयति परिहरति य', धारणा परिहरणाथ को पविसेसो?, तत्थ धारणा णाम संपयोअणत्थं धारिज्जर, जहा उप्पण्णे पयोयणे एतं परिभुंजिस्सामिचि, एसा धारणा, परिहरणा नाम जा सयं वत्थादी परिभुंजह सा परिहरणा भण्णइ, तं पुण घेप्यमाणं परिभुंजमाणं वा कहं ण परिग्गहो भविस्सइति भन्नई, (अ) परिगहण भोगतो असारमुहरगहणाय व अधिभूतसाधारणता य देसकालाच भोगेण य परिग्गहदोसो न भविस्सति । किंचन सो परिग्गहो वृत्तो० ॥२२९|| सिलोगो, णकारी पडिसेहे बट्टद, 'सो' ति जो सी वत्थादीण भणिओ, बुतं नाम युति वा भणितंति वा, धारयति वा संजमेति वा निमिर्त्तति वा एगट्ठा, गाया नाम खतियाणं जातिविसेसो, तम्मि संभूओ सिद्धत्थो, तस्स पुसो णायपुत्ता, अन्नाणं अप्पं च सम्यतीति तायी तेण तायिणा, ण सो पडिग्गहो मणिओति, जा पुण तेसु वत्थादीसु मुच्छा सो परिग्गहो भवति, अरतदुस्स परिभुंजंक्स्स ण परिग्गहो भवइ, इतिसदो उवप्यदरिसणे वट्ट, गणधरा गणगपिया वा एवमाहुः जहा एतेसु परिरंगहिए अपरिग्गहिए या वत्थfiदसु जा गेही सो परिग्गो महसिणा भणियो, न केवळं नायपुत्रेण उपधिगहणं कयं किंच-सवत्थुवहिणा० ॥ २३० ॥ सिलोगो. सब्वैसु अतीताणागतेसु सम्बभूमिएसुति, ते बुद्धावित्थयरा उबहिणा - एगद्रेण सचेलो धम्मोपभवेयत्तिका ऊणं णिग्गता, 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं [234] व्रतपरकम् ॥२२१॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy