________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक -, मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : २४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
5
६धमा.
[१५...]
गाथा ||२१०२७७||
IMI'बिडमुन्भेइमं लोणं' । सिलोगो, तत्थ लोणं दुविधं, त०- विडं च उम्भेइमं च, तत्थ बिलं (४) गोमुत्लादीहिं पविऊण | बिपदकम् बैकालिक चूर्णी || कित्तिर्म कीरह, उम्मेहमग्गहणेण सामुदादीण गहणं कयं, अहवा बिलग्गहणेण फासुगलोणस्स गहण कर्य, उम्मेहमग्गहणेण अफासु
गस्स लोणस्स, तेल्लं लोगपसिद्ध, सप्पी घयं भण्पाइ, फाणियगहणेण सव्वस्स गुडस्स गहणं कयंति, एतेसिं लोणादीणं गहणं ।।
सारोऽधवा आधारोति गहिऊण कपात, एताणि अविणासिदव्वाणि न कप्पति, किमंग पुण रसादीणि विणासिदवाणित्ति, ॥२२०॥ एवमादि सण्णिाधिं न ते साधवो भगवन्तो णायपुत्तस्स वयणे रया इच्छंति, 'सानिधि' नाम एतेसिं दवाणं जा परिवासणा सा।
सनिधी भण्णति, परिवासंतस्स य इमे इमे दोसा भवन्ति लोहस्सेस अणु० ।। २२७॥ सिलोगो, अणुफासो नाम अणुभावों भण्णति, जहा सुकालाणुफासो, एवं एसोवि लोभाणुभावोत्ति वुत्तं भवति, मन्ने णाम तित्थंकरो वा एवमाह-जहा जमेताणं चिलमुन्भेइमादीणं सन्निही णामेसो महालोहाणुफासो मन्नामिति, अन्नतरं णाम तिल तुसतिभागमेतमपि, अहवा अन्नयरं असणादी, अविसहो संभावणे चट्टइ, कि सम्भावयति , जहा जइ ताव थोवमवि असणाइ गण्हमाणे दोसाणमायतणं भवति, किं पुण जे बहु गेण्हति ? सव्वाणि वा असणादीणि गिण्हति । एतं सम्भावयति, 'जे' ति अविससिताणं गहणं भवति, सिया कदापि, सण्णिहिं कामयतीति समिहिकामी, गिर्ह जेसिं अस्थि ते गिही, पब्बयाचि होऊण गिही र गिहतुल्ला वा, आह--जइ ताव लवगाइणं संचएणं गिही भवइ तो कहं बत्थादी गिण्हमाणा साधुणो गिहिणो ण भविस्संति, भण्णइ-जंपि वत्थं व पार्य वा० 1॥ २२८ ॥ सिलोगो, जमितिसद्दो निइसे यट्टर, अविसहो संभावणे, किं सम्भावयति !, बस्थादीणं निरत्थयगहणेण दोसा भयंति ॥२२०॥ संजमाणुपालणरथं लज्जानिमित्तं वा घेपमाणाणि ण दोसकराणि भवंति एवं संभावयति, वस्थपाया पसिद्धा, कंबलग्गहणेण
दीप अनुक्रम [२२६२९३]
oCARKARI
[233]