SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक बतपटकम् [१५...] गाथा ||२१०२७७|| श्रीदश- तणा जस्स अस्थि तं चित्तमंत भण्णइ, ते दुपये चउप्पयं अपर्य वा होज्जा, 'अचित्तं' नाम हिरण्णादि, अप्पं नाम पमाणओ बैकालिक मुल्लओ य, बहुमवि पमाणओ मुल्लओ य, किंबहुणा, दंतसोहणमिसमवि उगह अणुण्णवेऊण कप्पइ पडिगाइउं, जस्स तं चूर्णी वादण्यं परिग्गह बट्टा तं अणुजाणेविऊणं पांडगाहज्जा, दंता सोहिज्जति जेण तं दंतसोहर्ण-सणगादि ते देतसाधणमनमवि ६धमो. अदिणं ण कप्पइ । किंच-' अप्पणा ण गिण्हंति नोऽवि गिण्हावए परं ॥ २२३ ।। सिलोगो पाठ्यो, अदिपणादाण बिरती गता । इदाणि अचंभविरती भण्णा, तं. अर्थभचरिअं घोरं ॥२२४॥ सिलोगो, अबभचारियं घोरं नाम निरणुकोस, ॥२१९॥ ICIक, अबंभपवतो हि ण किंचितं अकिच्चे जे सोन भणइ, जम्हा एतेण पमत्तो भवति अतो पमादं भणद, तं च मयपमादाणं आदी, अहवा सव्वं चरणकरणं तंमि वट्टमाणे पमादेविसि पमादं भणइ, दुराहट्ठियं नाम दुगुञ्छ पावइ तमहिडियंतोति दुरहिद्विय, अहया तेण संजतवेसेण दुक्खं अच्छिज्जतीति दुरहिडियं, अथवा कामा चउविधा, तं०- सिंगारा कलुणा धीमच्छा रोदा, तत्थ सिंगारकामा देवाणं, कलुणाकामा माणसाणं, बीभच्छाकामा तिरियाणं, रोहा कामा परइयाणं, अतो ते मीभच्छा कामा सबसी अवि हेडा, तहप्पगारं 'नायरंति' णाम णासेवति, मुणिग्गहणेण साधुग्गणं कर्य, लोगग्गहणेण समयखेतस्स गहणं कयं, भिज्जह जेण चरित्नपाली सो भेदो तस्स भेदस्स पसूती आयतणं मेहुणंति, त भेदायतणं वज्जति साधवो सचपगारेण णायरंतिति। किंच- 'मूलमेयमहम्मस्स० ॥ २२५ ॥ सिलोगो, मूलं नाम बीयति वा पहाणति चा मूलंति वा एगट्ठा, अधम्मो | पसिद्धो, महन्ताणं भहन्ताणं दोसाणं समुस्सयं, समुस्सयोति या रासित्ति वा एगट्ठा, तत्थ दोसा कलहबेरपहारमारणार्दाया, जम्हा एते दोसा तम्हा एवं नाऊण निग्रन्था सब्बपयत्तेण मेहुणसंसग्गी बज्जयतित्ति, मेहुणविरती गता। इदाणि परिग्गहविरई ACCCCTOBER दीप अनुक्रम [२२६२९३] [232]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy